Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad
View full book text
________________
णिजुतिचु
वितिया विवित्तचरिया चूलिया
ण्णिजुयं दसकालियसुत्तं
"तं दुगुणं दुगुणेण अपरिहरित्ता ण वट्टति ।" [ बितियं ततियं च परिहरिऊण चउत्थे होज। एवं जे अभिक्खसंदरिसण-सिणेहादिदोसा ते परिहरिता भवंति, अतो तं ण वसेज त्ति उवदेसवयणं । एतस्स नियमणत्थं दसज्झायीभणितस्स अवलोकणत्थं भण्णति-सुत्तस्स मग्गेण चरेज भिक्खू, तं पुण अत्थसूयणेण अत्थप्पसूतितो वा सुत्तं, तस्स मग्गेणेति तस्स वयणेण, जं तत्थ भणितं तहा चरेज एवं भिक्खू भवति । सूयणामेत्तेण सव्वं ण बुज्झति त्ति विसेसो वि कीरति-सुत्तस्स अत्थो जह आणवेति, तस्स सुत्तस्स मासकप्पादिसउस्सग्गा-ऽपवाया गुरूहि निरूविनंति, अत्थो जध आणवेति, जधा सो करणीयमग्गं निरूवेति, जम्हा "वक्खाणतो विसेसपडिवत्ती" "अत्य[स्स मग्गेणे"ति ण भण्णति, जतो सुत्तसूयिएण मग्गेण अत्यो पवत्तति, तेण उ सुत्तं विवित्तचरियां, असीयण(?णं) फलं चेति बितियचूलाधिकारो ॥११॥ तत्थ विवित्तचरिया भणिया । असीतणं पुण जधाभणितमणुवसमाणो सुत्तत्थमणुसारी
॥२६७॥
५५३. जो पुव्वरत्तअवरत्तकाले, सौरक्खती अप्पगमप्पएण ।
किं मे कडं ? किं वे मे किच्चसेसं ?, किं सक्कणिजं ण समायरामि ? ॥ १२ ॥
५५३. जो पुव्वरत्तअवरत्तकाले० इन्द्रवज्रोपजातिः। जो इति अणिहिट्ठणामस्स उद्देसमत्तं । रायीए है || पढमजामो पुव्वरत्तो तम्मि, जो पुव्वरत्ते अवरत्तो पच्छिमजामो तम्मि वा, अवररत्त एव अवरत्तो, एगस्स |
॥२६७॥
१ उस्सुत्तं मूलादर्श ॥२°या य सीयण मूलादर्श ॥३रत्ताऽवररत्त खं ३ अचू० वृद्ध विना ॥४संपेहई अप्प शु० । संवेक्खई अप्प खं ४ । संपेक्खई अप्प खं १-२-३ जे० ॥५ च सर्वासु सूत्रप्रतिषु हाटी० अव० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552