Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad
View full book text
________________
णिञ्ज
त्तिचु ण्णिजयं
दसका
लियसुत्तं
॥२६६॥
*
एगवयणं जातिपदत्थमुद्दिस्स, तस्स गिहिणो । वेयावडियं न कुज्जा, वेयावडियं नाम तव्वावारकरणं, तेसिं वा प्रीतिजणणमुपकारं असंजमाणुमोदगं न कुज्जा । अभिवायण वंदण पूयणं च वयणेण णमोक्कारादिकरणमभिवादणं, सिरप्पणामातीहि वंदणं, वत्थादिदाणं पूयणं, एताणि वि असंजमाणुमोदणाणि न कुना । जधा गिहीण एयाई न करणीयाणि तहा सपक्खे वि असंकिलिट्ठेहिं समं वसेज्ज, गिह्निवेयावडियादिराग-द्दोसविबाहियपरिणामो संकिलिट्ठो, तहाभूते परिहरिऊण असंकिलिट्ठेहिं [समं] संवासदोसपरिहारी सबसेज्जा | हिं संवासो चरित्ताणुपरोधकारि ति भण्णति — मुणी चरित्तस्स जतो ण हाणी, मुणी साधू चरितं मूलत्तरगुणा २० तस्स, जओ हेतुभूतातो तं ण उवहम्मति तव्विहेहिं असंकिलिट्टेहिं सह एव वसितव्वं । अंणागतोमासि तमिदं सुत्तं, जतो तित्थकरकाले पासत्थादयो संकिलिट्ठा णेव संति, अतो अणागतमिदमत्थं परामसति ॥ ९ ॥ संवासपराहीणं चरित्तधारणमणंतरमुपदिकं । अप्पणी निच्छयबलाघाणत्थमिदमुण्णीयते—
२०
५५१. ण या लभेज्जा णिउणं सहायं, गुणाधिकं वा गुणतो समं वा । एको विपावाइं विवज्जयंतो, चरेज्ज कामेसु असज्जमाणो ॥ १० ॥
५५१. पण या लभेजा निउणं सहायं० इन्द्रवज्रा । ण इति पडिसेधैसदस्स अत्थे वट्टति, का. राणंतरो चसदो चेत् एतस्स अत्थे, णो चेत् इति जतिसदस्स अत्थे, लभेज्ज त्ति प्रापेज्ज, यदुक्तं यदि ण लभेज्ज । किं जति ण लभेज्न ? ति पुच्छिते भण्णति — निउणं सहायं णिउणो संजमावस्सकरणीयजोगेसु दक्खो, सह
१ अनागतावमर्षि तदिदम् ॥ २ परामृशति ॥ ३ अप्पाण निच्छयपलावाणत्थ' मूलादर्शे ॥ ४ विहरेज अचू० विना ॥ ५ सदो सद्दस्स मूलादर्शे ॥ ६ णकारणाद्दो मूलादर्शे ॥ ७ संयमावश्यकरणीययोगेषु ॥
Jain Education International
For Private & Personal Use Only
बितिया विवित्त
चरियां
चूलिया
॥२६६॥
www.jainelibrary.org

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552