Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad
View full book text
________________
णिज्जु
वितिया विवित्तचरिया. चूलिया
ण्णिजयं दसकालियसुत्तं
॥२६॥
सुत्तफासियगाधाओ सुत्ते चेव भणिहिति ति एतेण पुण उवग्घातेण इमं चूलियज्झयणपढमसुत्तमागतं तं जधा५४२. चूलियं तु पवक्खामि सुतं केवलिभासितं ।।
जं सुणेत्तु सपुण्णाणं धम्मे उप्पज्जती मती ॥ १ ॥ ५४२. चूलियं तु पवक्खामि०सिलोगो। तत्थ अप्पा चूला चूलिया, सा पुण सिहा । सा चतुविहा अणंतरज्झयणोववण्णिता। तुसद्दो भावचूलाविसेसणे । तं पकरिसेण वक्खामि पवक्खामि । श्रूयत इति श्रुतम् । तं पुण सुतनाणं केवलिभासितमिति सत्थगौरवमुप्पायणत्थं भगवता केवलिणा भाणितं, ण जेण केणति, तव्वयणं पुण सद्धासमुप्पायणत्थमिति भण्णति । जं सुणेत्तु जं चूलियत्थवित्थरं सोऊण सपुण्णाणं सह पुण्णेण सपुण्णा, [तसिं सपुण्णाणं । तं पुण (? संपुण्णं) पुणाति-सोधयतीति पुण्णं सात-सम्मइंसणाति । धम्मे उप्पजति संभवति |मती चितमेव । तं सद्धाजणणं चूलियसुतनाणं सोऊण सपुण्णाणं 'करणीयमेयं 'ति विसेसेण चरित्तधम्मे मती संभवति | ॥१॥ पतिण्णा–पढमसिलोगे भणितं "चूलितं सुतं केवलिभासितं पवक्खामि"त्ति, अभिणवधम्मस्स सद्धाजणणत्थं तत्थ चरिता-गुण-नियमगतमणेगहा भाणितव्वं । एवं तु सुहमत्थपडिपायणमिति णिदरिसणं ताव इमं भण्णति५४३. अणुसोयपट्टिते बहुजणम्मि पडिसोतलहलक्खेण ।
पडिसोतमेव अप्पा दातव्वो होतुकामेण ॥ २॥
॥२६॥
१ चर्या-गुण-नियमगतमनेकधा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552