Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 511
________________ णिजुत्तिचु पढना | रइवक्का | चूलिया ण्णिजयं दसकालियसुत्तं ॥२५३॥ एते तिण्णि वि दोसा न होति अणगारवासम्मि १०।१२।१४ ॥३॥ साधारणा य भोगा १५ पत्तेयं पुण्ण-पावफलमेवं १६ । जीयमवि माणवाणं कुसग्गजलचंचलमणिचं १७ ॥४॥ णत्थि य अवेदयित्ता मोक्खो कम्मस्स निच्छओ एसो १८। पदमट्ठारसमेतं वीरवयणसासणे भणितं ॥५॥ सविसेसमुपदिडेसु रतिवक्कादेसु पडिसमाणणत्थमुत्तरपडिसंधाणत्थं च भण्णति—अट्ठारसमं पदं भवति ॥२॥ ५२५. भवति य एत्थ सिलोगो जता य जैधती धम्म अणज्जो भोगकारणा। से तत्थ मुच्छिते बाले आतती णावबुज्झति ॥३॥ ५२५. भवति य एत्थ सिलोगो। भवति विजते। चसद्दो समुच्चये । एत्थेति एतम्मि चेव धम्मरतीवयणे पदोवदिट्ठस्स अत्थस्स सदिटुंतस्सोवदंसणत्थं सिलोगो । तं जधा ॥२५३॥ १ चयइ सर्वासु सूत्रप्रतिषु ॥ २ भवियत्थ पत्थ मूलादर्श ॥ ३ "भवति चात्र श्लोकः” अत्रेति अष्टादशस्थानार्थव्यतिकरे, उक्ता-ऽनुक्तार्थसङ्ग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततः श्लोकजातिरनेकदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोधः।" हरिभद्रपादाः स्ववृत्तौ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552