Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 520
________________ मिति जणो परिभवति णागं, णागो पुण सप्पो। तथा तं 'दुविहित-कुसीलसमण-पच्चोगलितोऽयम्' एवमा दिनदुव्बयणेहिं हीलेंति॥१३॥ ओधाइयस्स इहभवलजणगदोसो भाणितो। इदाणि इह परत्थ य णेगदोससंभवाणत्थमुण्णीयते। जधा ५३६. इहेवऽधम्मो अयसो अकित्ती, दुण्णाम-गोतं च पिधुज्जणम्मि। चुतस्स धम्मातो अधम्मसेविणो, संभिण्णवित्तरस य हेट्ठतो गती ॥ १४ ॥ ५३६. इहेवऽधम्मो अयसो० इन्द्रवज्रा। इह इमम्मि मणुस्सभवे । एवसद्दोऽवधारणे । एतं अवधारिजतिअच्छतु ता परलोगो, णणु इहेव दोसा अधम्मो अयसो अकित्ती, जं समणधम्मपरिचाग-छक्कायारंभेण अपुण्णमाचरति एस अधम्मो, सामण्णगुणपरिहाणी अयसो, एस समणगभूतपुत्र इति दोसकितणमकित्ती। जधाणुरुवस्स भूमिभागस्स गुणेहिं वायणमिह जसो, जणमुखपरंपरेण गुणसंसद्दणं कित्ती, अयं जस-कित्तीविसेसो। किंच-दुण्णाम१०|| गोतं च पिधुजणम्मि कुच्छितं णामं दुण्णामं पुराणातिगं, जो णियमारूढो तं मुंचति अवस्सं णीयजातीयो वि त्ति | दगोतं। दुस्सद्दो कुच्छितत्थो एगत्थपउत्तो उभयगामी। महत्ताविरहितो सामण्णजणवतो पिहज्जणो। एते अधम्मादयो ओषावितस्स पिधुजणे वि दोसा इति संभाविनंति, किं पुण उत्तमजणे? । तस्स एवंदोसदूसितस्स चुतस्स धम्मातो परिभट्ठस्स धम्मातो सरीरसुह-पुत्त-दारभरणपरिमूढस्स विसेसेण पाणातिवातादि अधम्मसेविणो। संभिण्णवित्तस्स, वृत्तं सीलं समेच भिण्णं संभिण्णं । चसद्दो पुव्वुद्दिट्टकारणसमुच्चये। तस्स धम्मपरिचुतस्स अधम्मसेविणो १ मधेजं च सर्वासु सूत्रप्रतिषु हाटी० अब । मधेयं च खं ३॥ २°चित्तस्स उ खं २ जे०॥ ३ सामान्यजनब्रजः॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552