Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad
View full book text
________________
नन
मतो, तेण देवलोगसमाणो तु। तुसद्दो विसेसणे, अरतेहिंतो परियायरते विसेसयति । परियाओ पुव्वभणितो । महसिणं ति तत्थ ठिता महरिसिणो भवंति। एवं सद्धासमणुगताणं परियागरताणं। तबिवरीयाणं अरताणं, सद्दो तहेव, रतेहिंतो अरते विसेसेति । निदरिसणं मणोदुक्खाणुगमेण-महाणिरयसालिसो महाणिरयो जो | सम्भावणिरयो, ण तु मणुस्सदुक्खे उवयारमत्तं, अहेसत्तमादी वा महाणिरयो, तेण सारिस्सं जस्स सो महाणिरयसारिस्सो, सावभंसं महाणिरयसालिसो ॥११॥ एतं तस्स अरतस्स सामण्णपरियाए सामण्णे रताण अरताणं च सुहं दुक्खं च सहोपमाणेण भणितं । एतस्स चेव अत्थस्स उवसंहरणोवदेसत्थमुण्णीयते--
५३४. अमरोवमं जाणिय सोक्खमुत्तिमं, रयाण परियाए तहाऽरताणं ।
णियोवमं जाणिय दुक्खमुत्तमं, रैमेज तम्हा परियाँए पंडिए ॥ १२ ॥ ५३४. अमरोवमं जाणिय सोक्ख० वृत्तम् । मरणं मरो, ण जेसिं मरो अस्थि ते अमरा, अमराण सोक्खं अमरसोक्खं, अमरसोक्खेण उवमा जस्स तं अमरसोक्खोवमं, उत्तरपदलोवे कते अमरोवमं । जाणिय यदुक्तं जाणिऊण । सुहभावो सोक्खं तं उत्तिमं उक्किद्रुतरमण्णसुहेहिंतो। तं पुण कस्स ? उच्यते-रयाण परियाए। एवं देवलोगसमाणं सोक्खं धितीमतो सामण्णे। इदाणिं तहाऽरताणं ति उत्तरेण वयणेण संबज्झति, तं पुण इमं-णिरयोवमं जाणिय दुक्खमुत्तमं, तहेति तेण प्रकारेण, जधा रताण । देवसोक्खसरिसं तहेव अरताण णरगवासोवमं दुक्खमुत्तमं जाणिऊण रमेज्ज सामण्णे विइमुप्पाएज। तम्हा इति हेतुवयणं रया-ऽरयाण सुह-दुक्खपरिण्णाणहऊ। एतेण कारणेण परियाए रमेज्ज । एवं सति पंडितो भवति
१°मोत्तमं जे०। मुत्तमं अचू० वृद्ध० जे० विना ॥ २ नरयों खं २ हाटी० अव०॥ ३ तम्हा रमेजा प खं ३ जे० ॥ ४याय पं शु०॥
द०का०६५
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552