Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 524
________________ *cancia ----- कतनिच्छतो जहेज देहं ण य धम्मसासणं जहेज्ज ति चयेज्ज, देहो सरीरं, ण इति प्रतिषेधे, चसद्दो अवधारणे, सासिज्जति–णाये पडिवायिज्जति जेण तं सासणं, धम्मस्स धम्म एव वा सासणं धम्मसासणं। एवं IT कतववसायो देहसंदेहे वि धम्मसासणं ण छड्डेज । धम्मधितिधणियणिच्छयं तं तारिसंण प्पचलेंति इंदिया तमिति | पडिनिदेसवयणं विम्हए वा। तारिसमिति देहविणासे वि धम्मापरिचागिणं ण प्पचलेंति ण विकंपयंति धम्मचरणातो, 'के ण प्पचलेंति ? इति, इंदिया सद्दादयो इंदियत्था इति तदभिसंबंधेण पुलिंगाभिधाणं । जधा के कं ण विचालयंति? इति भण्णति-उवेंत वाया व सुदंसणं गिरिं उता उवागच्छंता वाता पादीणादयो ते इव सुदंसणं गिारें सुदंसणो सेलराया मेरुः। जधा वाता उर्वता मेरु ण प्पचालेंति तहा तं सुणिच्छितमाणसमिदियत्था ण पचालेंति ॥१८॥ इदाणिं सुविदियट्ठारसट्ठाणेण संजमे अरतिमुज्झिऊण घितिसंपण्णण जं करणीयं तदुपदेसत्थं भण्णति - *gorget t ५४१. इच्चेव संपस्सिय बुद्धिमं णरो, आयं उवायं विविधं वियाणिया। कायेण वाया अदु माणसेण, तिगुत्तिगुत्तो जिणवयणमधिकृते ॥ १९ ॥ त्ति बेमि | ॥ रइवक्का नाम चूला पढमा समत्ता ॥ ५४१. इच्चेव संपस्सिय बुद्धिमं णरो० वृत्तम् । इतिसद्दो उवप्पदरिसणत्यो, जं इह अज्झयणे आदावारब्भ उपदिटुं तमालोकयति । एवसद्दो अवधारणे पञ्चवलोगणे णियममाह। संपस्सिय एकीभावेण erflorior r fargor8008 नरे जे० ॥ २ महि?ज्जासि ॥ त्ति बेमि सर्वासु सूत्रप्रतिषु ॥ ३ रइवक्का पढमचूला समत्ता खं १ । रइवक्कज्झयणे | समत्तं खं २-३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552