Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 523
________________ तिचु णिजु- ||१५| एतं मम संजमे अरतिमयं दुक्खं णातिचिरकालीणमिति सुसहं । जण्णिमित्तं च अहं संजमातोऽवसप्पितुं ववसामि सा ||२८| पढमा असासता भोगपिवासा जंतुणो इमस्स मम जीवस्स। ण मे सरीरेण इमेणऽवेस्सतीति एत्थ रइवका ण्णिजयं काकुगम्मो जतिसदस्स अत्थो, जति दुक्खमिणं [इमेण] उपादत्तकेण सरीरगेण ण अवगच्छिहिति तदा वि चूलिया दसका- अवस्समेव वियस्सती जीवितपज्जवेण मे, वियस्सतीति विगच्छिहिति, परिगमणं पन्जयो अंतगमणं, लियसुत्तं तं पुण जीवितस्स पञ्जायो मरणमेव । जति इमेण सरीरेण एतस्स अरतिदक्खस्स अंतो ण कन्निहिति तहा वि ॥२५९॥ केत्तियमेव पुरिसायुमिति तदंते अरतिदुक्खस्स अंत एवेति अरतिमधियासेजा। सरीरेणेति तृतीया, जं सरीरेण | सहगतं सरीरं सरीरिदुक्खाणि य समाणमिति भणितं होति। एवमिति सव्वं जाणिऊण रमेज तम्हा परियाए पंडिए [मुत्तं ५३४] ॥१७॥ संजमे रतिनिमितमालंबणमणेतरुद्दिटुं। तस्स सुद्धस्साऽऽलंबगस्स फलोवदरिसणत्थमिदमारब्भते-- ५४०. जस्सेमप्पा तु भवेज निच्छितो, जहेज देहं ण य धम्मसासणं। तं तारिसं ण प्पचलेंति इंदिया, उवेत वाया व सुदंसणं गिरिं ॥ १८ ॥ ५४०. जस्सेवमप्पा तु भवेज निच्छितो० वृत्तम् । जस्सेति अणिद्दिट्टणामधेयस्स एवमिति प्रकारोवद.रिसणं भगवान् अजसेजंभवो आह । जस्स एतेण प्रकारेण आमरणाए वि संजमे अरतिआधियासणं प्रति अप्पा इति चितमेव, तुसदो संजमे रयं विसेसेति, भवेज ति प्रार्थनं उवेदेसो वा निच्छितो एकग्गकतववसातो । सो एवं |॥२५९॥ १ अण्णगमणं मूलादर्शे ॥ २ होतिमिति। एवं मूलादर्श॥ ३ पिडिए मूलादर्शे ॥ ४°व अप्पा खं १-४ जे०॥ ५चपज देहं न उ खं २-३ शु० हाटी अव० । चइज्ज देहं न हुखं १-४ जे०॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552