Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad
View full book text
________________
g
@
8
-*-*-88
-
-
५३१. पुत्त-दारपंरिक्किण्णो मोहसंताणसंतयो ।
पंकोसण्णो जहा णागो स पच्छा परितप्पति ॥९॥ ५३१. पुत्तदारपरिक्किण्णो० सिलोगो । पुत्ता अवच्चाणि दारा भजा, पुत्त-दुहिता-भजातीहिं संबंधीहिं * परिकिण्णो परिवेढितो। तेहिं परिकिण्णो दंसण-चारित्तमोहणमणेगविधं कम्मं अविण्णाणं च मोहो तस्स संताणो
अवोच्छित्ती तेण मोहसंताणण समधिद्वितो मोहसंताणसंतयो। निदरिसणं-पंकोसण्णो जहा णागो पंको चिक्खल्लो तम्मि खुत्तो पंकोसण्णो, जधा इति जेण प्रकारेण णागो इति हत्थी । जधा परिजिण्णो हत्थी अप्पोयगं पंकबहुलं पाणियत्थाणमवगाढो अणुवलब्भ पाणियं पारं च 'किमहमवइण्ण ?' इति परितप्पति, तथा सो ओहाइओ पच्छा थेरभावे पुत्त-दारभरणवावडो परिहीणकामभोगासंगो उत्तरकालं समंतयो तप्पति ॥९॥ थेरभावपरिहीणुच्छाहो पुत्त-दारभरण-पोसणासमत्थो धातुपरिक्खयपरिहीणकामभोगपिवासो पञ्चागतसंवेगो संजमाधिकारणट्ठचेट्ठो बहुविधमणुतप्पमाणो विसेसेण इमं ओधावणपच्छाणुतावगतं चिंतयति । जधा
५३२. अज याहं गणी होंतो भावितप्पा बहुस्सुतो।
जति हं रमंतो परियाये सामण्णे जिणदेसिते ॥१०॥
१ एतत्सूत्रश्लोकात् प्राक् सर्वासु सूत्रप्रतिषु अयं सूत्रश्लोकोऽधिको दृश्यते-जया य कुकुडूंबस्स कुतत्तीहि विहम्मइ । हत्थी व बंधणे बद्धो स पच्छा परितप्पइ ॥ नायं सूत्रश्लोकः अगस्त्यचूर्णी वृद्धविवरणे हरिभद्रसूरिवृत्तौ च व्याख्यातोऽस्ति । यद्यपि मुद्रितहरिभद्रवृत्तौ अस्य सूत्रश्लोकस्य व्याख्या वर्तते, किञ्च प्राचीनतमेष्वादशॆषु नोपलभ्यतेऽस्य व्याख्या । अवचूरीकृता सुमतिसाधुना तु एष श्लोको व्याख्यातो दृश्यत इति ॥ २ परिकिण्णो खं ३ अचू० विना सर्वास सूत्रप्रतिषु । 'परीकिपणो वृद्ध० ॥ ३ज ताऽहं वृद्ध० हाटी० अव० । अजत्ते हं वृद्धपा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552