Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad
View full book text
________________
५२८. जता य पूतिमो होति. सिलोगो । जतासद्दो चसद्दो य पुबभणिता । पूयिमो पूयणारिहो यदुक्तं पूज्यो होति जं एवं स भवति । ओहावणाणंतरं च पच्छा स भवति अतधाभूतो अपूतिमो। पूयणसुहलालितो | तस्साभावे राया व रजपब्भट्ठो राया इव राया व, जधा कोति मंडलिकं महामंडलिकं सव्वभूमिपत्थिवत्तणं वा का पाविऊण पुणो अपुण्णोदयमणुभवमाणो केणति कारणेण ततो रज्जातो अच्चत्थं भट्ठो पन्भट्ठो परितप्पति, तथा सो ५ पूजणीयो अपूयणीयत्तमुवगतो समणधम्मपन्भट्ठो पच्छा परितप्पति॥६॥जधा रायत्थाणपरिभंसातो तहा अण्णतो महामणुस्सत्थाणातो अवसातिजमाणस्स महादुक्खमेव भवति ति णिदरिसंतेहि भण्णति
५२९. जता य माणिमो होति पच्छा होति अमाणिमो ।
_ 'सेट्ठि व्व कब्बडे छूढो स पच्छा परितप्पति ॥ ७॥ ५२९. जता य माणिमो होति. सिलोगो । जता इति सह चसद्देणोववणितं । तत्थ माणिमो | माणणजोग्गो माणणीयो । जता सो सीलप्पसादेण महतामवि माणणीयो, अतहाभूतो पच्छा स भवति [अमाणिमो | अमाणणीयो,] तदाऽस्मात् माणणीयभावविगमात् सेट्टि ब्व कब्बडे छूढो रायकुललद्धसम्माणो समाविद्धचे?णो वणिग् गाममहत्तरो य सेट्ठी, चौड-चौबग-कूडसक्खिसमुब्भावितदुव्ववहारौरंभं कब्बडं, जहा सेट्टी तम्मि छूढो विभवहरणा-ऽयसदूमितो परितप्पति । अधवा कब्बडं कुणगरं, जत्थ जल-थलसमुब्भवविचित्तभंडविणिओगो णत्थि तम्मि 'एत्थ वसितव्वं 'ति रायकुलणिओगेण छूढो कयवियाभावे विभवोपभोगपरिहीणो जधा सो, तधा
१ सेट्टीव क ख ४ जे० । सेट्टी वा क खं १ ॥२ वाडवोवगकूड वृद्ध० ॥ ३ 'रारंभो मूलाद” ॥ ४ क्यभावविभवोभोग मूलादर्शे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552