Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad
View full book text
________________
dvapaded
a
जता य जधती धम्मं० सिलोगो । जता इति जम्मि चेव काले, चसद्दो पुच्वभणितकारणसमुच्चये, धम्मो सुतधम्मो चरित्तधम्मो य, तं जता जधति परिचयति । ण अज्जे अणज्जा मेच्छादयो, जो तथा चेद्वितो सो अणज्ज इव अणज्जो । तं किमत्थं परिचयति ? माणुस्सगकाम-भोगनिमित्तं भोगकारणा। से तत्थ, से इति जो धम्मपरिचागकारी तत्थेति तीए लहुसगकाम-भोगलिच्छाए मुच्छिते गढिते अज्झोववण्णे बाले इति जे मंदविण्णाणे आतती आगामी कालः तं णावबुज्झति, आततिहितं आयतिक्षममित्यर्थः णावबुज्झति ण परियच्छति । केयी भणंति-. आयती गौरवं तं णावबुज्झति जधा-मम सामण्णपरिभट्ठस्स एवं मंदा आयतीति ॥३॥ अणवबुद्धायतीको य कामभोगमुच्छितो धम्म परिचतिऊण
५२६. जदा य ओधातियो होति इंदो वा पंडितो छमं ।
सव्वधम्मपरिब्भट्ठो स पच्छा परितप्पति ॥ ४ ॥
s
५२६. जदा य ओधातियो० सिलोगो। जदा य जम्मि काले। चसद्दो पुव्वकारणसमुच्चये ओधावणं अवसप्पणं, तं पुण पव्वजातो जता अवसरितो भवति । तस्स ओहातियस्स सतो अवत्थंतरनिदरिसणत्थं भण्णति—इंदो वा पडितो छमं इंदो सक्को देवेसो, वा इति उवमा, पडितो परिभट्ठो, छमा भूमी तत्थ पडितो। अँधा विधं | इंदस्स महतो विभवातो पचुतस्स भूमिपडणं तधा तस्स परमसुहहेतुभूतातो जिणोवदिट्ठातो धम्मातो अवधावणं । एवं च सव्वधम्मपरिग्भट्ठो जं चिरमवि वतधारणं कतं जावजीवितपइण्णालोवे तं निप्फलं, कतं पुण्ण सव्वं परिभट्ठ भवति । अहवा जे लोइया पुण्णपरिकप्पणविसेसा तेहिंतो वि परिभट्ठो सव्वधम्मपरिभट्ठो। पमातित्तणेण वा
१ जया ओहाविओ खं ३ जे० विना सर्वासु सूत्रप्रतिषु हाटी० अव० ॥ २ पलितो जे० ॥ ३ यथा ह्यत्र ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552