Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 510
________________ | कोडल्लए “क्रिया हि द्रव्यं विनयति नाद्रव्यम्" [१.४.५.] एवं वेदयित्ता मोक्खो, नत्थि अवेदयित्ता [इति ण पुणरुत्तया । अधवा तवेणं बारसविहेण जिणोवइद्वेण तवसा वा झोसइत्ता झूसणं निद्दहणं, तहा वा मोक्खो। तत्थ जं वेदयित्ता विमोक्खणं तमुदयपत्तस्स कम्मुणो महापरिकिलेसेण, तवसा तु झूसणं अणुदिण्णोदीरणदोसनीहरणमिव लहुतरं । अणुभवणेण य विमोक्खणे आसयसंताणेण पुणरुपचय इति दरिदरिणसमुद्धरणदाणे इव अणमोक्ख एव । अतो कम्मनिज्जरणत्थं तवसि समासतो वा दसविधे समणधम्मे करणीया रती। जं मुञ्चति अणुभवणेण जदि व तवसा कडाण कम्माण । तम्हा तवोधणोवजणम्मि धम्मे रतिं कुणह ॥१॥ लह ॥ एवं धम्मे रतिजणणवयणं अट्ठारसमं ति ठाणं, एतदेव अट्ठारसमं पदं भवति । एत्थ इमातो वृत्तिगतातो पदुद्देसमेत्तगाधाओ । तं जहा दुक्खं च दुस्समाए जीवियु जे १ लहुसगा पुणो कामा २। सातिबहुला मणुस्सा ३ अचिरट्ठाणं चिमं दुक्खं ४ ॥१॥ ओमजणम्मि य खिंसा ५ वंतं च पुणो निसेवियं भवति ६ । अहरोवसंपया वि य ७ दुलभो धम्मो गिहे गिहिणो ८॥२॥ नियंति परिकलेसा ९ बंधो ११ सावजजोगि गिहवासो १३। १“अणुभवणेण विमोक्खणं असंतत्तणेणं दरिद्दरिणसमुद्धरणमिव अणमोक्ख एव।" इति वृद्धविवरण पत्र ३५८ ॥ २ “गुणभवणे रिणमोक्खो जइ वा तवसा कडाण कम्माणं । तम्हा तवोवहाणे अज्जेतब्वे रति कुणह ॥१॥” इतिरूपा गाथा वृद्धविवरणे ॥ ३लत इति अष्टादशासूचकोऽक्षराकः अष्टादशेत्यर्थः ॥ ४“निवयंति परिकिलेसा ९" इति गाथापूर्वार्द्धन सोपलेशः ९बन्धः ११ सावद्ययोगः १३ इति नवमैकादश-त्रयोदशानां दोषरूपाणां त्रयाणां पदानां ग्रहणम्, “एते तिण्णि वि दोसा" इत्युत्तरार्द्धन च निरुपक्लेशः १० मोक्षः १२ अनवद्यभावः १४ इति दशम-द्वादश-चतुर्दशानां दोषाभावरूपाणां त्रयाणां पदानां सङ्ग्रह इति ज्ञेयम् ॥ द०का०६४ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552