Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 509
________________ णिज्जु पढमा तिचु | रइवक्का चूलिया ण्णिजयं दसकालियसुत्तं ॥२५२॥ काम-भोगाण आराध(धार)णभूता आउ-प्राणा, ते य जीवितं । से वि य अणिचे मणुयाण जीविते । णियतं णिचं, ण णिचमणिच्चं । मणुया मणुस्सा एव, तेसिं जीवित- | मणिचं । खणिकताविसेसता दिटुंतण णिदरिसिजति--कुसग्गजलबिंदुचंचले दब्भजातीया तृणविसेसा कुसा, तेसिं अग्गाणि सुसण्हाणि भवंति, तेसु ओस्सायातिजलबिंदवो अतीव चंचला मंदेणावि वादुणा प्रेरिता पडंति, तहा मणुयाण जीविते अप्पेणावि रोगादिणोवक्कमविसेसेण संखोभिते विलयमुपयाति, अतो कुसग्गजलबिंदुचंचले। एवंगते जीविते को कामभोगाभिलासो ? इति धम्मे रती धारणीया। जीवितमवि मणुयाणं कुसग्गजलबिंदुचंचलं जम्हा। तम्हा का मणुयभवे रति त्ति धम्मे रतिं कुणह॥१॥ ला॥ कुसग्गजलबिंदुचंचलस्स जीवितस्स अत्थे--- बहुं च खलु पावं कम्मं पगडं, पावाणं च खलु भो ! कडाणं कम्माणं पुब्बिं दुचिण्णाणं दुप्परकंताणं वेदयित्ता मोक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता । बहुं पभूतं । चसद्दो पुबकारणसमुच्चये । खलुसद्दो विसेसणे । एवं विसेसयति--पावं सव्वं कम्मं कम्मं पुण पुण्णं पावं च, तं बहुं च पावं कम्म पगडं पगरिसेण कडं पकडं। पावाणं च खलु, इह खलुसद्दो पूरणे, भो! इति सीसामंतणं, कडाणं सयमुपचिताणं, पुट्विं पढमकालमणंतेसु भवग्गहणेसु राग-दोसवसगतेहिं दुदु चिण्णाणं दुच्चिण्णाणं, पुव्वमेव मिच्छादरिसणा-ऽविरती-प्रमाद-कसाय-जोगेहिं दुट्टपरकंताणं दुप्परकंताणं, तेसिं वेदणेण तेहिंतो मोक्खो अतो वेदइत्ता मोक्खो । अवंझाण अवंझओपदरिसणत्थं भण्णति-णत्थि अवेदयित्ता। फुडाभिहाणत्थं वा अपुणरुत्तं, जहा ॥२५॥ १ आधारभूता वृद्धविवरणे ॥ २ अवश्यायादिजलबिन्दवः ॥ ३ ला इति सप्तदशेत्यर्थः ॥ ४ अवन्ध्यतोपदर्शनार्थम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552