Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 502
________________ roofo *oogoogolorgeorgeogarlgolagacarr अगस्त्यसिंहसूरिकृताद् भिन्न एवेति न ज्ञायते ‘क एते अन्याचार्याः ?' इति । किञ्च श्रीहरिभद्रसूरिनिर्दिष्टोऽन्याचाीयमतः श्रीअगस्त्यसिंहचूर्णी वृद्धविवरणे च निर्दिष्टो न दृश्यते । श्रीहरिभद्रसूरिपादोल्लिखितः पदविभागभिन्नतावेदकस्तवृत्तिगतः पाठोऽयम् "तथा 'प्रत्येकं पुण्य-पापम्' इति माता-पितृ-कलत्रादिनिमित्तमप्यनुष्ठितं पुण्य-पापं 'प्रत्येकं प्रत्येकं' पृथक् पृथग् येनानुष्ठितं तस्य कर्तुरेवैतदिति भावार्थः, एवमष्टादशं स्थानम् १८ । एतदन्तर्गतो वृद्धाभिप्रायेण शेषग्रन्थः समस्तोऽत्रैव। अन्ये तु व्याचक्षते—'सोपक्लेशो गृहिवासः' इत्यादिषु षट्सु स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां कामभोगाः' इति चतुर्दशं स्थानम् १४ प्रत्येकं पुण्यपापमिति पञ्चदशं स्थानम् १५ । शेषाण्यभिधीयन्ते तथा 'अनित्यं खलु' अनित्यमेव नियमतः 'भो!' इत्यामन्त्रणे 'मनुष्याणां' पुंसां 'जीवितम्' आयुः, एतदेव विशेष्यते-कुशाग्रजलबिन्दुचञ्चलं सोपक्रमत्वादनेकोपद्रवविषयत्वादत्यन्तासारम् , तदलं गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति षोडशं स्थानम् १६ । तथा 'बहु च खलु भोः! पापं कर्म प्रकृतम्' बहु च, चशब्दात् क्लिष्टं च, खलुशब्दोऽवधारणे, 'बढेव पापं कर्म' चारित्रमोहनीयादि 'प्रकृतं' निर्वर्तितम् , मयेति गम्यते, श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धिप्रवृत्तेः, नहि प्रभूतक्लिष्टकर्मरहितानामेवमकुशला बुद्धिर्भवति, अतो न किञ्चिद् गृहाश्रमेणेति सम्प्रत्युपेक्षितव्यमिति सप्तदशं स्थानम् १७। तथा 'पापानां च' इत्यादि, ‘पापानां च' अपुण्यरूपाणां चशब्दात् पुण्यरूपाणां च ‘खलु भोः! कृतानां कर्मणां खलुशब्दः कारितानुमतविशेषणार्थः, 'भोः' इति शिष्यामन्त्रणे, 'कृतानां' मनो-वाक्-काययोगैरोघतो निर्वतिताना 'कर्मणां ज्ञानावरणीयाद्यसातवेदनीयादीनां 'प्राक्' पूर्वमन्यजन्मसु 'दुश्चरितानां' प्रमाद-कषायजदुश्चरितजनितानि दुश्चरितानि, कारणे कार्योपचारात् , दुश्चरितहेतूनि वा दुश्चरितानि, कार्ये कारणोपचारात् , एवं 'दुष्पराक्रान्तानां' मिथ्यादर्शना-ऽविरतिजदुष्पराक्रान्तजनितानि दुष्पराक्रान्तानि, हेतौ फलोपचारात् , दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फले हेतूपचारात् , इह च दुश्चरितानि मद्यपाना-ऽश्लीला-ऽनृतभाषणादीनि, दुष्पराकान्तानि तु वध-बन्धादीनि, तदमीषामेवम्भूतानां कर्मणां 'वेदयित्वा' अनुभूय, फलमिति | वाक्यशेषः, किम् ? 'मोक्षो भवति' प्रधानपुरुषार्थों भवति, 'नास्त्यवेदयित्वा' न भवत्यननुभूय, अनेन सकर्मकमोक्षव्यवच्छेदमाह, इष्यते च स्वल्पकर्मोपेतानां कैश्चित् सहकारिनिरोधतस्तत्फलादानवादिभिस्तत् , तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, स्वफलादाने कर्मत्वायोगात् , 'तपसा वा क्षपयित्वा' अनशन-प्रायश्चित्तादिना वा विशिष्टक्षायोपशमिकशुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशः, अन्यानिवन्धनपरिक्रशेन, तपःक्षपणं तु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवदन्यनिमित्तप्रक्रमेणापरिक्लेशमिति, अतस्तपोऽनुष्ठानमेव श्रेय इति न किञ्चिद् गृहाश्रमेणेति सम्प्रत्युपक्षिप्तव्यमिति 'अष्टादशं पदं भवति' अष्टादशं स्थानं भवति १८॥" दशवै. हरिभद्रवृत्तिः पत्र २७३-७४] उपर्युल्लिखितवृत्त्यंशसमीक्षणेन एतदपि प्रतिभाति, यत्-श्रीमतां हरिभद्रसूरिपूज्यानां वृद्धविवरणकृद्विहितपदविभागानुसारेण व्याख्यानेऽपि नैव सम्यक्सन्तोष इति, अत एव अन्याचाीयपदविभागनिर्देशव्याजेनातनपदव्याख्यानानुसन्धानमिति ॥ o o lhirof8800180%80-80-8080-80808080880000808:08. tkool 80-8arliamoradongreio दका०६३ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552