Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 501
________________ णिजुतिचु पढमा रइवक्का चूलिया णिजुयं दसकालियसुत्तं वसंपदा ७ । दुल्लभे खलु भो! गिहीणं धम्मे गिहवासमझे वसंताणं ८ । आयके से वैधाए होति, संकप्पे से वैधाए होति, सोवकेसे गिहवासे ९ । णिरुवक्केसे परियाए १० । बंधे गिर्हवासे ११। मोक्खे परियाए १२ । सावज्जे गिहवासे १३ । अणवज्जे परियाए १४ । बहुसाधारणा गिहीणं काम-भोगा १५ । पत्तेयं पुण्ण-पावं १६ । अणिच्चे मणुयाण जीविते कुसग्गजलबिंदुचंचले १७ । बहुं च खलुं पावं कम्मं पगडं, पावाणं च खलु भो ! कडाणं कम्माणं पुब्बि दुच्चिण्णाणं दुप्परकंताणं वेदयित्ता मोक्खो, नत्थि अवेयइत्ता, तवसा वा झोसइत्ता, अट्ठारसमं पदं भवति १८ ॥२॥ ॥२४८॥ १ दुल्लंभे जे० ॥ २ श्रीअगस्त्यसिंहपादविहितव्याख्यानुसारेण इदं नवमं पदं त्रिपदात्मकं वर्तते। वधस्य केशसमानजातीयत्वात् क्लेशस्तु क्तशोऽस्त्येवेति त्रिपदात्मकेऽस्मिन् नवमे पदे न कोऽपि विरोध इति । सम्प्रत्यनुपलभ्यमानप्राचीनवृत्तावपि इत्थमेव पदविभागो निर्दिष्ट आसीदिति श्रीअगस्त्यसिंह-श्रीवृद्धविवरणकारोल्लिखिततद्गाथाकदम्बकान्तस्तथादर्शनाद् ज्ञायते॥ ३-४ वहाय अचू० विना ।। .५-६-७ गिहिवासे शु०॥ ८ अणिञ्चे खलु भो! मणु अचू० वृद्ध० विना ॥ ९खलु भो! पावं खं ३-४ हाटी० अव० ॥ १० दुप्पडिक खं. १-२-३ शु० । दुप्परिकं खं ४ जे० ॥ ११ श्रीअगस्त्यसिंहपाद श्रीवृद्धविवरणकारश्रीहरिभद्रसूरिचरणैः स्वस्वव्याख्यायाम् अवधावनाभिमुखनिर्ग्रन्थैः समचिन्तनीयानामेतेषामष्टादशानां पदानां विभागो भिन्नभिन्नप्रकारेण विहितोऽस्ति । तत्रागस्त्यसिंहपादैः स्वचूणी सम्प्रत्यनुपलभ्यमानप्राचीनतमदशवैकालिकसूत्रवृत्त्यनुसारेणाष्टादशानां पदानां विभागो विहितोऽस्ति श्रीवृद्धविवरणकृद्भिः तत्पक्षपातिभिश्च श्रीहरिभद्राचार्यैः समानरूपेण पदविभागो विनिर्मितोऽस्ति । अपि च श्रीहरिभद्रपादैः स्ववृत्तावन्याचार्यांयसम्मतः पदविभागोऽपि निर्दिष्टोऽस्ति । एषोऽन्याचा-यपदविभागः प्राचीनतमवृत्त्यनुसारविहिताद् ॥२४८॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552