Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 504
________________ भुजो य सादी बहुला मणुस्सा । भुज्जो इति पुणो पुणो साति कुडिलं बहुलमिति पायोवृत्ति, पुणो पुणो कुडिलहियया प्रायेण । भुजो य सातिबहुला मणुस्सा काम भोगनिमित्तं निद्धेसु वि भाति - पिति पुत्तपभितिसु सातिसंपओगपरा अविस्संभिणो य । अविस्सत्थहिययाण य किं सुहमिति धम्म एव रती करणीया । लहुसगभोगनिमित्तं परातिसंघणपरा जयो मणुया । विस्संभसुहविमुक्का य तेण धम्मे रतिं कुह ॥ १ ॥ ततियं ठाणं ३ ॥ तहा "इमे य मे दुक्खे णचिरकालोवद्वाती भविस्सति । गुरवो संदिसंति - वत्स ! एवं चिंतय, इमेय मे इमेइति जं सारी माणसं परीसहोदयेण दुक्खमुप्पण्णं तं पञ्चक्खं काऊण। चसद्देण इमं दुक्खमायतिसुहेण विसेसयति । मे इति अप्पाणं निद्दिसइ । दुक्खं अरतिकारगं, चिरं पभूतो कालो, ण तथा णचिरं, [णचिरं ] कालमुपट्ठाणं जस्स तं चिरकालोवट्ठाणं । तं च कथं ? अब्भासजोगोपचितेण धितिबलेण परीसहाणीयं जिणिऊण विजितसामंतमंडल इव राया सुहं संजमरज्जपभुत्तं करेति । इह पुण परीसह पराजितस्स णरगादिसु दुक्खपरंपरा एव अतो धम्मे रमितव्वं । दुक्खं परीसहकतं नवधम्माणं विसेसतो जम्हा । तम्हा दुक्खमणागतमणिच्छमाणा रमह धम्मे ॥ १ ॥ ऐका ॥ किञ्च - ओमजणपुरकारे । ओमो ऊणो, जणो लोगो, ओमो जणो ओमजणो, सक्कार एव पुरक्कारो, ओमजणस्स ओमजणेण वा पुरक्कारो ओमजणपुरक्कारो । धम्मे ठितो पभूण वि पुज्जो, ततो चुओ पुण ओमजणमवि अन्भुट्टाणा - ऽसणपदाण - अंजलिपग्गहादीहिं सेवाविसेसेहिं पुरेकरेति, एतं ओमजणपुरकरणं । अहवा अग्गतो करणं १ अत्राष्टादशपदचूर्णि सन्दर्भे श्रीमद गस्त्यसिंहपादाः तत्तत्पदसमाप्तिस्थाने प्रचलितान् ४, ५, ६, ७, ८, ९ प्रभृतीनङ्कान् विहाय का, र्ट, फ, ग्रह, उ प्रमुखैरक्षराद्वैस्तत्तत्स्थानसङ्ख्यां निर्देक्ष्यन्तीति नात्रार्थे भ्रान्तिराधेया । अत्र एका अक्षरेण चतुःसङ्ख्या ज्ञेया । एवमग्रेऽपि यथाक्रममक्षराङ्केण पदसङ्ख्या ज्ञेयेति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552