Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 499
________________ णिञ्ज तिचुण्णिजयं दसका लियसुत्तं ॥२४७॥ २० अणियोगद्दारे । तं च इमं जधा ५२३. इह खलु भो ! पव्वयियेणं उप्पण्णदुक्खेण संजमे अरतिसमावण्णचित्तेण ओहाणुपेहिणा अणोहावितेण चैव हयरस्सि - गतंकुस - पोतपगारभूताइं इमाई अट्ठारस ठाणाणि सम्मं पडिलेहितव्वाणि भवंति ॥ १ ॥ ५२३. इह खलु भो ! पव्वयियेणं० । इहेति इह जिणप्पवयणे पञ्वयियेणं, खल्लुसो णवधम्मथिरीकरणत्थं तं विसेसेति, भो ! इति आमंतणसद्दो सव्वस्स एवं समुप्पण्णवत्थुगस्स अभिधाणे, पावातो पवत्तो अवक्कमितुं पव्यतितो तेण । सारीरं सी- उण्हादिनिमित्तं, माणसं इत्थि-सक्कारादिनिमित्तं, उप्पण्णमिदं उभयं दुक्खं जस्स तेण उपदुक्खेण । सत्तरसविधे संजमे, अरती पुव्वभणिता, समावण्णं उवगतं, मती-बुद्धीविष्णाणं चित्तं, संजमे अरतिं समावण्णं चित्तं जस्स सो संजमे अरतिसमावण्णचित्तो, तेण संजमे अरतिसमावण्णचित्तेण । ओधाणं अवसप्पणं अवक्रमणं । तं कतो अवधा[व]णं ? जेण संजमे अरतीस मावण्णचित्तेणेति पत्तं अतो संजमात अवधावणं । तं अणुपेहेतुं सीलं जस्स सो अवधावणाणुप्पेधी, अव इति एतस्स पागते ओकारो भवति एवं ओहाणुप्पेधी, तेण ओहाणुप्पेहिणा । एवं कयसंकप्पेण पढमं ओहावणाओ अणोहावितेण । " एवसदो अवधारणे, णियमादणोहाइतेण, पच्छाचिंतणमवत्थं ( १ मणत्थगं ) । अट्ठारस द्वाणाणि चिंतणीयाणि । ताणि य अणुचारेऊण तेसिं पभावोवदरिसणत्थं भण्णति-- हयरस्सि-गतंकुस पोतपडागारभूताईं हतो अस्सो तस्स ९ 'पडागाभूयाई अचू० वृद्ध० बिना ॥ २ सम्मं सुप्पडि° सं १ हाटी० । सम्मं संपडि° खं २-३-४ जे० शु० ॥ Jain Education International For Private & Personal Use Only केह पढमा रइवका चूलिया ॥२४७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552