Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad
View full book text
________________
तिचु
पढमा रइपक्का चूलिया
णिज्जु-|| सरीरपीडाकरी वि णिच्छयतो हि तमहितासणं ति अहियासेतव्वा । एत्थ दिटुंतोणिजुयं
जध नाम आतुरस्सिह सिव्वण-छेन्जेसु कीरमाणेसु। दसका
जंतणमवच्छकुच्छाऽऽमदोसविरुती हितकरी तु ॥ ६॥ २६३ ।। लियसुत्तं
___ जध नाम० गाहा। जह नाम प्रकारसदो य आतुरो रोगी सो त वणेण आगंतुणा सरीरसमुत्थेण वा होजा। ॥२४६॥
| इहेति इह सुहनिमित्तं दुक्खसहणं-सिब्वण-छेज्जेसु कीरमाणेसु जंतणमवच्छकुच्छाऽऽमदोसविरुती हितकरी तु, जंतणं आयासातिपरिहरणं । पागवेदणाकारीण अवच्छदव्वाण दुगुंछणं अवच्छकुच्छा। आमसमुत्थो दोसो आमदोसो ततो विणियत्तणं विरुती आमदोसविरुती। अहवा आमविरुयी दोसाण य विरुती । अपि चवणे श्वयथुरायासात् स च रागश्च जागरात् । तौ च रुक् च दिवास्वप्नात् ते च मृत्युश्च मैथुनात् ॥१॥
[सुश्रुत, सूत्रस्थान, अध्याय १९, श्लो. ३६] एताणि उत्तरकालहितकराणि तस्स जधा ॥ ६॥२६३॥ तहेव
अट्ठविहकम्मरोगाउरस्स जीवस्स तवतिगिच्छाए । धम्मे रती अधम्मे अरती गुणकारिता होति ॥७॥२६४॥
॥२४६॥
१ तदध्यासनम् ॥२ सीवण खं० वी० सा॥३°ण अवत्थक वृद्ध। णमपत्थक वी० सा० । °णमपच्छक खं०॥ || ४ विरती खं० वी० सा० हाटी० वृद्ध०॥ ५ दिवास्वापात् ताश्च मृ इति निर्णयसागरप्रकाशिते सुश्रुते ॥ ६ तह तिगि
खं. वी. सा. वृद्ध० हाटी० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552