Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 496
________________ दव्वरती खल दुविहा कम्मरती चेव णो-य-कम्मरती। कम्म रतिवेदणीयं णोकम्मरती तु सद्दादी ॥४॥२६१॥ सद्द-रस-रूव-गंधा-फासा रइकारगाणि दवाणि। दव्वरती भावरती उदए एमेव अरती वि॥५॥२६२॥ | दवरती० [गाहा । सद्दरस० गाहा। दवरती दुविहा-कम्मदव्वरती णोकम्मदव्वरती य । कम्मदव्वरती रतिवेदणिज्जं कम्मं बद्धं, न ताव उदिज्जति। नोकम्मदव्वरती इट्टा सद्द-फरिस-रस-रूव-गंधा रतिकारगाणि दवाणि । भावरती पुण उदये भवति रतिवेदणिज कम्मं जाहे उदिण्णं भवति । एसा भावरती। विपक्खतापसंगेण अरती वि भण्णति-तधेव चउविधा । णाम-ट्टवणातो गतातो। दव्वअरती दुविधा-कम्मदव्वअरतीणोकम्मदव्वअरती य । कम्मदव्वअरती अरतीवेदणिज्ज कम्मं बद्धमणुदिण्णं । णोकम्मदव्वअरती अणिहा सद्दादयो। अरतिवेदणिज कम्ममुदिण्णं भावअरती ॥ ४-५ ॥ २६१-२६२ ॥ रती भणिता। वक्कावसरे वक्कं, तं जधा वक्कसुद्धीए तहेव । रतीए हेतुभूतं रतये वकं रतिवक्कं । अरती पुव्ववण्णिता जाधे परीसहाण उदयेण उप्पज्जेजा ताहे १ न खल्वेते नियुक्तिगाथे साम्प्रतीनेषु नियुक्त्यादर्शेषु उपलभ्येते। केवलं स्तम्भती यशान्तिनाथताडपत्रीयभाण्डागारसत्कनियुक्तिप्रतौ केनापि विदुषा तदानीन्तनादर्शान्तरेषु उपलब्धे बहिरुल्लिखिते लब्धे इति तत इह लिखिते स्तः । वृद्धविवरणकृता एते एव गाथे आदृते स्त इत्याभाति। श्रीमद्भिहरिभद्राचार्यपादैस्तु साम्प्रतीनेष्वादशेषूपलभ्यमाना एतदर्थसङ्ग्राहिका एकैव गाथाऽढता व्याख्याता चास्ति । सा चेयम् दव्वे दुहा उ कम्मे णोकम्मरती उ सद्ददव्वाई। भावरई तस्सेव उ उदए एमेव अरई वि॥ अस्याः नियुक्तिगाथायाः पूर्वार्धस्य खं० प्रतौ दव्वेयरवेणियं नोकम्मे सद्दमाइ रइजणगा। इति पाठान्तरं दृश्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552