Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad

View full book text
Previous | Next

Page 487
________________ णिञ्जतिचुणिजुर्यं दसका लियसुत्तं ॥२४१॥ ५१६. हत्थसंजते पायसंजते, वायसंजते संजतिदिए । अज्झ परंते समाहितप्पा, सुत्तत्थं च विजाणएं स भिक्खू ॥ १५ ॥ ५१६. हत्थसंजते ० वृत्तम् । हत्थेहिं णच्चणाइ अकरेमाणे [हत्थ] संजते । पाएहि वग्गणाति [ अकरे माणे पायसंजते ।] अकुसलवइनिरोधादिणा वायसंजते । इंदियविसयप्पयारनिरोषेण इंदियप्पत्तविसयरागदोसनिग्गहेण संजतिंदिए । अप्पाणमधिकरेऊण जं भवति तं अज्झप्पं, तं पुण सुहज्झाणमेव । नाण- दंसणचरितेसु सुड्डु आहितप्पा समाहितप्पा । सुत्तं अत्थं च तदुभयं पि एतदेव तं विजाणए । एवं जधोवदिट्ठकारणेहिं भवति स भिक्खू ।। १५ ।। हत्थ -पाद- वाया - इंदियाण संजमो उवदिट्ठो । गोइंदियं मणो तस्स संजमणत्थमुवदिस्सति- Jain Education International ५१७. उवधिम्मि अमुच्छिते अगढिते, ॲण्णाउंछपुलाए णिपुलाये । कय- विक्कय-संणिधीहिंतो विरते, सव्वसंगावते स भिक्खू ॥ १६ ॥ ५१७. उवधिम्मि अमु० वृत्तम् । वत्थ - पत्तादि उवधी, तम्मि अमुच्छिते, जधा मुच्छावसगतो अचेतणो भवति एवं लोण एस मुच्छित इव मुच्छितो, तधा जो ण भवति सो अमुच्छितो । जो पुण तप्पडिबंधेण ण विहरति बद्ध इव अच्छति सो गढितो, तधा य जो ण भवति स अगढिते । अधवा मुच्छितो गढित इति १°रते सुसमा अचू० विना ॥ २°५ जे स अचू० वृद्ध० विना ॥ ३ अगिद्धे, अ' अचू० वृद्ध० विना ॥ ४ अण्णातउँछ पुल निला अचू० विना ॥ ५ 'सणिहिओ वि' अचू० विना ॥ ६ गए य जे स खं २-३-४ जे० शु० । 'गए जे स खं १ ॥ For Private & Personal Use Only २० दसमं सभिक्खु अज्झयणं ॥२४१ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552