Book Title: Dasakaliya Suttam
Author(s): Punyavijay
Publisher: Prakrut Granth Parishad
View full book text
________________
५२०. ण जातिमत्ते ण य रूवमत्ते, ण लाभमत्ते ण सुतेण मत्ते ।
मताणि सव्वाणि विवजयित्ता, धम्मज्झाणरते य जे स भिक्खू ॥१९॥ ५२०. ण जाति० वृत्तम् । 'उत्तमजातीयोह' मिति एवं ण जातिमत्ते भवे इति वयणसेसो। तधा | 'सुरूवो ह' मिति एवं ण य रूवमत्ते। 'लाभसंपण्णो ह' मिति य ण लाभमत्ते । तधा 'बहुस्सुतो ह' मिति ण है।
सुतेण मत्ते । अणुद्दिट्टपडिसमाणणत्थं भण्णति-इस्सरियादीणि मताणि सव्वाणि विवज्जयित्ता धम्मज्झाणंपुववणितं तम्मि रते धम्मज्झाणरते। एवं जहाभणितगुणे जे स भिक्खू ॥१९॥ माणजतोवदेसाणंतरं मायानिमित्तं भण्णति
५२१. पवेयए अजवयं महामुणी, धम्मे ठितो ठावयती परं पि ।
णिक्खम्म वजेज कुसीललिंगं, ण यांवि हॅरसक्कुहए स भिक्खू ॥ २०॥ | ५२१. पवेयए अज्जवयं० वृत्तम् । पवेदणं कहणं, [अज्जवयं] रिजुभावं दरिसिज्ज त्ति, एवं वि- २ सुद्धप्पा भवति महामुणी। एवं च सुहं परो वि धम्मे पडिवादेतुं भवति । सुतधम्मे चरित्तधम्मे य सब्भावण ठितो ठावयति परं पि, जतो अद्वितो ण ठवेति परं । धम्मोवएसणं च निजरणाकारणं, कई ?
१ मयाणि खं ३ विना सर्वासु सूत्रप्रतिषु । मयाई खं ३। मदाणि वृद्ध० ॥ २ विवज्जयंती खं २-३ जे० शु० । विगिंच धीरे वृद्ध० ॥ ३ अज्जपयं खं ४ अचू० विना ॥ ४ आवि वृद्ध०॥ ५हासं कुहए खं ३ विना सर्वासु सूत्रप्रतिषु । हासकुहय वृद्ध० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552