Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya
View full book text
________________
व्यावहे द्रूयेथे
यसे
द्रूयन्ते
द्रवेयम्
द्र्यामहै
द्रव
चिन्तन हैम संस्कृत धातु रूप कोश ६१ दु. गण-१ पर. inj, २j.
भीजाना कर्तरि
कर्मणि द्रवामि द्रवावः द्रवामः
यामहे द्रवसि द्रवथः द्रवथ
यध्वे द्रवति द्रवतः । द्रवन्ति द्रूयते द्रूयेते अद्रवम् अद्रवाव अद्रवाम अद्र्ये अद्र्यावहि अद्र्यामहि अद्रवः अद्रवतम् अद्रवत अद्रूयथाः । अद्रूयेथाम् अद्रूयध्वम् अद्रवत अद्रवताम् अद्रवन् अद्रूयत अद्र्येताम् अद्रूयन्त द्रवेव द्रवेम
येय
द्रूयेवहि येमहि द्रवेः द्रवेतम् . द्रवेत येथाः दूयेयाथाम् येध्वम् द्रवेत् द्रवेताम् द्रवेयुः येत येयाताम् येरन् द्रवाणि द्रवाव द्रवाम यै द्रूयावहै
द्रवतम् . द्रवत यस्व . येथाम् द्र्यध्वम् द्रवतु द्रवताम् . द्रवन्तु
यताम् द्रूयेताम् द्रूयन्ताम् (६२ | रट् गण-१/पर. १.२७, २८g, मयु, २८+ २j.
__ रोना, रटना, पढना, रटन करना
रटावः रटामः रट्ये रट्यावहे . रट्यामहे रटसि रटथः . रटथरट्यसे . रट्येथे रट्यध्वे रटति रटतः रटन्ति रट्यते रट्येते रट्यन्ते अरटम् अरटाव अरटाम अरट्ये अरट्यावहि अरट्यामहि अरट: अरटतम् अरटत ||अरट्यथाः अरट्येथाम् अरट्यध्वम् अरटत् अरटताम् अरटन् ||अरट्यत अरट्येताम् अरट्यन्त रटेव रटेम रट्येय रट्येवहि रट्येमहि
रटेत रट्येथाः रट्येयाथाम् रट्यध्वम् रटेताम् रटेयुः रट्येत रट्येयाताम् रट्येरन् रटाव रटाम रट्यै रट्यावहै रट्यामहै
रटतम् रटत |रट्यस्व रट्येथाम् रट्यध्वम् रटतु रटताम् रटन्तु रट्यताम् रट्येताम् रट्यन्ताम्
रटामि .
रटेयम्
रटेतम्
रट
Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150