Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya
View full book text
________________
९६
१७६ चिन्त्
कर्तर
कर्मणि
चिन्तयामि चिन्तयावः चिन्तयामः चिन्त्ये चिन्त्यावहे
चिन्त्येथे
चिन्त्येते
चिन्तयसि चिन्तयथः चिन्तयथ चिन्त्यसे चिन्तयति चिन्तयतः चिन्तयन्ति चिन्त्यते अचिन्तयम् अचिन्तयाव अचिन्तयाम अचिन्त्ये अचिन्त्यावहि अचिन्त्यामहि अचिन्तयः अचिन्तयतम् अचिन्तयत अचिन्त्यथाः अचिन्त्येथाम् अचिन्त्यध्वम् अचिन्तयत् अचिन्तयताम् अचिन्तयन् अचिन्त्यत अचिन्त्येताम् अचिन्त्यन्त चिन्तयेयम् चिन्तयेव चिन्तयेम चिन्त्येय चिन्त्येवहि चिन्त्येमहि चिन्तयेः चिन्तयेतम् चिन्तयेत चिन्त्येथाः चिन्त्येयाथाम् चिन्त्येध्वम् चिन्तयेत् चिन्तयेताम् चिन्तयेयुः चिन्त्येत चिन्तयानि चिन्तयाव चिन्तयाम चिन्त्यै चिन्तय चिन्तयतु
चिन्त्येयाताम् चिन्त्येरन्
चिन्त्याव चिन्त्यामहै
चिन्तयतम् चिन्तयत चिन्त्यस्व चिन्त्येथाम् चिन्त्यध्वम् चिन्तयताम् चिन्तयन्तु चिन्त्यताम् चिन्त्येताम्
चिन्त्यन्ताम्
|१७७ | दण्ड्
अदण्डयत्
दण्डयेयम्
| दण्डयेः
| दण्डयेत्
चिन्तन हैम संस्कृत धातु रूप कोश
गण - १० पस्मै. चिंतयुं, विचार, चिंता रवी.
चिंतन करना,
बिचारना
दण्डयावः
दण्डयामि | दण्डयसि
दण्डयथः
दण्डयति दण्डयतः
दण्डयानि
दण्डय
दण्डयतु
गण - १० पस्मै. is sरवो, हंडवु,
दंड करना, दण्डित करना, दण्ड देना
अदण्डयम् अदण्डयाव अदण्डयाम अदण्ड्ये
अदण्डयः
दण्ड्याव
दण्ड्यामहे
. दण्ड्येथे
दण्ड्यध्वे
दण्ड्यन्ते
दण्ड्येते अदण्ड्यावहि अदण्ड्यामहि
अदण्डयतम् अदण्डयत अदण्ड्यथाः अदण्ड्येथाम् अदण्ड्यध्वम् अदण्डयताम् अदण्डयन् अदण्ड्यत अदण्ड्येताम् अदण्ड्यन्त
दण्डयामः दण्ड्ये
दण्डयथ दण्ड्यसे
दण्डयन्ति दण्ड्यते
चिन्त्यामहे
चिन्त्यध्वे
चिन्त्यन्ते
दण्ड्येवहि दण्ड्येमहि दण्ड्येयाथाम् दण्ड्येध्वम् दण्ड्येयाताम् दण्ड्येरन् .
दण्ड्याव दण्ड्यामहै
दण्डयेव दण्डयेम दण्ड्येय दण्डयेतम् दण्डयेत दण्ड्येथाः दण्डयेताम् दण्डयेयुः दण्ड्येत
दण्डयाव दण्डयाम दण्ड्यै
दण्डयतम् दण्डयत दण्ड्यस्व दण्ड्येथाम् दण्ड्यध्वम्
दण्डयताम् दण्डयन्तु दण्ड्यताम् दण्ड्येताम्
दण्ड्यन्ताम्
Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150