Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya
View full book text
________________
१०३
कथयामः
चिन्तन हैम संस्कृत धातु रूप कोश १९० कथ गण-१० पस्मै. , 3था ४२वी.
कहना, कथा कहना कर्तरि
कर्मणि कथयामि कथयावः
॥ कथ्ये कथ्यावहे कथ्यामहे कथयसि कथयथः कथयथ | कथ्यसे कथ्येथे कथ्यध्वे कथयति . कथयतः कथयन्ति || कथ्यते कथ्येते कथ्यन्ते अकथयम्
अकथयाव अकथयाम अकथ्ये अकथ्यावहि अकथ्यामहि अकथयः अकथयतम् अकथयत | अकथ्यथाः अकथ्येथाम् अकथ्यध्वम् अकथयत् अकथयताम् अकथयन् || अकथ्यत अकथ्यताम् अकथ्यन्त कथयेयम् कथयेव कथयेम ॥ कथ्येय कथ्येवहि कथ्येमहि कथयेः कथयतम् — कथयेत कथ्येथाः कथ्येयाथाम् कथ्येध्वम् कथयेत् कथयेताम् कथयेयुः ॥ कथ्येत कथ्येयाताम् कथ्येरन् कथयानि कथयाव कथयाम कथ्यै कथ्यावहै कथ्यामहै कथय ।
कथयतम् कथयत || कथ्यस्व कथ्येथाम् कथ्यध्वम् कथयतु कथयताम् कथयन्तु । कथ्यताम् कथ्येताम् कथ्यन्ताम् १९१ गण गण-१० पस्मै. ofej, त्री ४२वी.
गिनना, गिनति करना
गणयामि गणयावः गणयामः | गण्ये गण्यावहे गण्यामहे गणयसि गणयथः गणयथ |गण्यसे गण्येथे गण्यध्वे गणयति गणयतः गणयन्ति |गण्यते गण्यते गण्यन्ते अगणयम् अगणयाव अगणयाम अगण्ये अगण्यावहि अगण्यामहि अगणयः । अगणयतम् अगणयत | अगण्यथाः अगण्येथाम् अगण्यध्वम् अगणयत् अगणयताम् अगणयन् | अगण्यत अगण्येताम् अगण्यन्त गणयेयम् गणयेव गणयेम गण्येय गण्येवहि गण्यमहि
गणयेतम् गणयेत | गण्येथाः गण्येयाथाम् गण्येध्वम् गणयेत् गणयेताम् गणयेयुः गण्येत गण्येयाताम् गण्येरन् गणयानि गणयाव गणयाम |गण्यै गण्यावहै गण्यामहै गणय .गणयतम
गणयत गण्यस्व गण्येथाम् गण्यध्वम् गणयताम् गणयन्तु | गण्यताम् गण्येताम् गण्यन्ताम्
गणयेः
गणयतु
Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150