________________
१०३
कथयामः
चिन्तन हैम संस्कृत धातु रूप कोश १९० कथ गण-१० पस्मै. , 3था ४२वी.
कहना, कथा कहना कर्तरि
कर्मणि कथयामि कथयावः
॥ कथ्ये कथ्यावहे कथ्यामहे कथयसि कथयथः कथयथ | कथ्यसे कथ्येथे कथ्यध्वे कथयति . कथयतः कथयन्ति || कथ्यते कथ्येते कथ्यन्ते अकथयम्
अकथयाव अकथयाम अकथ्ये अकथ्यावहि अकथ्यामहि अकथयः अकथयतम् अकथयत | अकथ्यथाः अकथ्येथाम् अकथ्यध्वम् अकथयत् अकथयताम् अकथयन् || अकथ्यत अकथ्यताम् अकथ्यन्त कथयेयम् कथयेव कथयेम ॥ कथ्येय कथ्येवहि कथ्येमहि कथयेः कथयतम् — कथयेत कथ्येथाः कथ्येयाथाम् कथ्येध्वम् कथयेत् कथयेताम् कथयेयुः ॥ कथ्येत कथ्येयाताम् कथ्येरन् कथयानि कथयाव कथयाम कथ्यै कथ्यावहै कथ्यामहै कथय ।
कथयतम् कथयत || कथ्यस्व कथ्येथाम् कथ्यध्वम् कथयतु कथयताम् कथयन्तु । कथ्यताम् कथ्येताम् कथ्यन्ताम् १९१ गण गण-१० पस्मै. ofej, त्री ४२वी.
गिनना, गिनति करना
गणयामि गणयावः गणयामः | गण्ये गण्यावहे गण्यामहे गणयसि गणयथः गणयथ |गण्यसे गण्येथे गण्यध्वे गणयति गणयतः गणयन्ति |गण्यते गण्यते गण्यन्ते अगणयम् अगणयाव अगणयाम अगण्ये अगण्यावहि अगण्यामहि अगणयः । अगणयतम् अगणयत | अगण्यथाः अगण्येथाम् अगण्यध्वम् अगणयत् अगणयताम् अगणयन् | अगण्यत अगण्येताम् अगण्यन्त गणयेयम् गणयेव गणयेम गण्येय गण्येवहि गण्यमहि
गणयेतम् गणयेत | गण्येथाः गण्येयाथाम् गण्येध्वम् गणयेत् गणयेताम् गणयेयुः गण्येत गण्येयाताम् गण्येरन् गणयानि गणयाव गणयाम |गण्यै गण्यावहै गण्यामहै गणय .गणयतम
गणयत गण्यस्व गण्येथाम् गण्यध्वम् गणयताम् गणयन्तु | गण्यताम् गण्येताम् गण्यन्ताम्
गणयेः
गणयतु