________________
१०४|
चिन्तन हैम- संस्कृत धातु रूप कोश १९२ रच गण-१० पस्मै. २ययुं, २यना ४२वी..
रचना, बनाना, कर्तरि
कर्मणि रचयामि . रचयावः रचयामः || रच्ये रच्यावहे रच्यामहे रचयसि रचयथः रचयथ || रच्यसे रच्येथे रच्यध्वे रचयति - रचयतः रचयन्ति || रच्यते रच्येते . . रच्यन्ते अरचयम् अरचयाव अरचयाम || अरच्ये . अरच्यावहि अरच्यामहि अरचयः अरचयतम् अरचयत | अरच्यथाः अरच्येथाम् अरच्यध्वम् अरचयत्
अरचयताम् अरचयन् अरच्यत अरच्येताम् अरच्यन्त रचयेयम् रचयेव रचयेम | रच्येय रच्येवहि रच्येमहि रचयः रचयेतम् रचयेत रच्येथाः रच्येयाथाम् रच्येध्वम् रचयेत् रचयेताम् रचयेयुः रच्येत . रच्येयाताम् रच्येरन्. रचयानि रचयाव रचयाम || रच्यै रच्यावहै रच्यामहै रचय रचयतम् रचयत || रच्यस्व रच्येथाम् रच्यध्वम् रचयतु रचयताम् रचयन्तु | रच्यताम् रच्येताम् रच्यन्ताम् १९३ वि + रच गण-१० परमै. २यना ४२वी, पनाव.
रचना करना, बनाना विरचयामि विरचयावः विरचयामः विरच्ये विरच्यावहे विरच्यामहे विरचयसि विरचयथः विरचयथ ||विरच्यसे विरच्येथे • विरच्यध्वे विरचयति विरचयतः विरचयन्ति विरच्यते विरच्येते. विरच्यन्ते व्यरचयम व्यरचयाव व्यरचयाम ||व्यरच्ये व्यरच्यावहि व्यरच्यामहि व्यरचयः व्यरचयतम् व्यरचयत ||व्यरच्यथाः व्यरच्येथाम् व्यरच्यध्वम् व्यरचयत् व्यरचयताम् व्यरचयन् ||व्यरच्यत व्यरच्येताम् व्यरच्यन्त विरचयेयम् विरचयेव विरचयेम विरच्येय विरच्येवहि विरच्येमहि विरचयेः विरचयेतम् विरचयेत विरच्येथाः विरच्येयाथाम् विरच्येध्वम् विरचयेत् विरचयेताम् विरचयेयुः ||विरच्येत विरच्येयाताम् विरच्येरन् विरचयानि विरचयाव विरचयाम |विरच्यै विरच्यावहै विरच्यामहै विरचय , विरचयतम् विरचयत ||विरच्यस्व विरच्येथाम् विरच्यध्वम् | विरचयतु विरचयताम् विरचयन्तु | विरच्यताम् विरच्येताम् विरच्यन्ताम्