________________
१०५
चिन्तन हैम संस्कृत धातु रूप कोश १९४ स्पृह .. गण-१० पस्मै. स्पृडा ४२वी, ऊug, तृष्॥ ४२वी.
स्पृहा करना, झांखना करना । कर्तरि
कर्मणि स्पृहयामि स्पृहयावः स्पृहयामः स्पृह्ये स्पृह्यावहे स्पृह्यामहे स्पृहयसि स्पृहयथः स्पृहयथ स्पृह्यसे स्पृह्येथे स्पृह्यध्वे स्पृहयति स्पृहयतः स्पृहयन्ति ||स्पृह्यते स्पृह्येते स्पृह्यन्ते अस्पृहयम् अस्पृहयाव अस्पृहयाम अस्पृह्ये अस्पृह्यावहि अस्पृह्यामहि अस्पृहयः अस्पृहयतम् अस्पृहयत अस्पृह्यथाः अस्पृह्येथाम् अस्पृह्यध्वम् अस्पृहयत् . अस्पृहयताम् अस्पृहयन् अस्पृह्यत अस्पृह्येताम् अस्पृह्यन्त स्पृहयेयम् स्पृहयेव स्पृहयेम स्पृह्येय स्पृह्येवहि स्पृह्येमहि स्पृहयेः स्पृहयेतम् स्पृहयेत स्पृह्येथाः स्पृह्येयाथाम् स्पृह्येध्वम् स्पृहयेत् स्पृहयेताम् . स्पृहयेयुः स्पृह्येत स्पृह्येयाताम् स्पृह्येरन् स्पृहयाणि स्पृहयाव स्पृहयाम स्पृहँ स्पृह्यावहै स्पृह्यामहै स्पृहय स्पृहयतम् स्पृहयत स्पृह्यस्व स्पृह्येथाम् स्पृह्यध्वम् स्पृहयतु ___स्पृहयताम् स्पृहयन्तु स्पृह्यताम् स्पृह्येताम् स्पृह्यन्ताम् १९५ गण गण-१०| पस्मै गईन। ४२वी, urg.
. गर्जारव करना
गर्जयामि गर्जयावः गर्जयामः || गर्ये गावहे गामहे गर्जयसि गर्जयथः गर्जयथ || गय॑से गयेथे गर्यध्वे गर्जयति : गर्जयतः गर्जयन्ति गय॑ते गयेते गय॑न्ते अगर्जयम् . अगर्जयाव अगर्जयाम अगये अगावहि अगामहि अंगर्जयः अगर्जयतम् अगर्जयत || अगय॑थाः अगयेथाम् अगय॑ध्वम् अगर्जयत् अगर्जयताम् अगर्जयन् || अगज़ंत अगज्येताम् अगय॑न्त गर्जयेयम् गर्जयेव गर्जयेम गयेय गयेवहि गयॆमहि गर्जयः गर्जयेतम् गर्जयेत गयेथाः गयेयाथाम् गयेध्वम् गर्जयेत् गर्जयेताम् गर्जयेयुः | गर्येत गयेयाताम् गयेरन् गर्जयानि गर्जयाव गर्जयाम गज्य गावहै गामहै गर्जय गर्जयतम् गर्जयत गय॑स्व गयेथाम् गर्घ्यध्वम् गर्जयतु गर्जयताम् गर्जयन्तु || गर्व्यताम् गर्येताम् गय॑न्ताम्