________________
१०६
१९६ क्षल् ( क्षाल्) गण- १० पस्मै. धोयुं, प्रशासन ४२.
धोना, प्रक्षालन करना
चिन्तन हैम संस्कृत धातु रूप कोश
कर्तर
[क्षालयामि क्षालयावः
क्षालयामः क्षाल्ये
क्षालयसि क्षालयथः क्षालयथ क्षाल्यसे क्षालयति क्षालयतः क्षालयन्ति क्षाल्यते अक्षालयम्
अक्षालयः
| अक्षालयत् क्षालयेयम्
क्षालयेः
क्षालयेत्
क्षालयाणि
क्षालय
( क्षालयतु
कर्मणि
क्षाल्यावहे
क्षाल्यामहे
क्षाल्येथे
क्षाल्यध्वे
क्षाल्येते क्षाल्यन्ते
अक्षालयाव अक्षालयाम अक्षाल्ये अक्षाल्यावहि अक्षाल्यामहि अक्षालयतम् अक्षालयत अक्षाल्यथाः अक्षाल्येथाम् अक्षाल्यध्वम् अक्षालयताम् अक्षालयन् अक्षाल्यत अक्षाल्येताम् अक्षाल्यन्त क्षालयेव क्षालयेम क्षाल्येय
क्षालयेतम् क्षालयेत क्षाल्येथाः क्षालयेताम् क्षालयेयुः
क्षाल्येवहि क्षाल्येमहि क्षाल्येयाथाम् क्षाल्येध्वम् क्षाल्येयाताम् क्षाल्येरन्
क्षाल्येत
क्षालयाव क्षालयाम
क्षाल्यावहै क्षाल्याम
क्षायै क्षालयतम् क्षालयत क्षाल्यस्व क्षाल्येथाम् क्षालयध्वम् क्षालयताम् क्षालयन्तु क्षाल्यताम् क्षाल्येताम्
क्षाल्यन्ताम्
१९७ प्र + क्षल् गण - १० पस्मै. धो, प्रशासन ४२.
धोना, प्रक्षालन करना
प्रक्षालयामि प्रक्षालयावः प्रक्षालयामः प्रक्षाल्ये प्रक्षालयसि प्रक्षालयथः प्रक्षालयथ प्रक्षाल्यसे प्रक्षालयति प्रक्षालयतः प्रक्षालयन्ति प्रक्षाल्यते
प्रक्षाल्यावहे प्रक्षाल्यामहे
प्रक्षाल्यध्वे
प्रक्षाल्येथे प्रक्षाल्येते प्रक्षाल्यन्ते
प्राक्षालयम् प्राक्षालयाव प्राक्षालयाम प्राक्षाल्ये
प्राक्षाल्यावहि प्राक्षाल्यामहि
प्राक्षालयः प्राक्षालयतम् प्राक्षालयत प्राक्षाल्यथाः प्राक्षाल्येथाम् प्राक्षाल्यध्वम् प्राक्षालयत् प्राक्षालयताम् प्राक्षालयन् प्राक्षाल्यत प्राक्षाल्येताम् प्राक्षाल्यन्त प्रक्षालयेयम् प्रक्षालयेव प्रक्षालयेम प्रक्षाल्येय प्रक्षाल्येवहि प्रक्षाल्येमहि | प्रक्षालयेः प्रक्षालयेतम् प्रक्षालयेत प्रक्षाल्येथाः प्रक्षाल्येयाथाम् प्रक्षाल्येध्वम् | प्रक्षालयेत् प्रक्षालयेताम् प्रक्षालयेयुः प्रक्षाल्येत प्रक्षालयाणि प्रक्षालयाव प्रक्षालयाम प्रक्षाल्यै प्रक्षालयतम् प्रक्षालयत प्रक्षाल्यस्व प्रक्षाल्येथाम् प्रक्षाल्यध्वम् (प्रक्षालयतु प्रक्षालयताम् प्रक्षालयन्तु प्रक्षाल्यताम् प्रक्षाल्येताम् प्रक्षाल्यन्ताम्
प्रक्षाल्येयाताम् प्रक्षाल्येरन्
प्रक्षाल्यावहै प्रक्षाल्यामहै
प्रक्षालय