________________
१०७
कर्मणि
चिन्तन हैम संस्कृत धातु रूप कोश १९८ मूल्.. गण-१० पस्मै. भूण नाम, रोपy, वाय.
उगाना, बोना
कर्तरि मूलयामि मूलयावः मूलयामः । मूल्ये मूल्यावहे मूल्यामहे मूलयसि मूलयथः मूलयथ । मूल्यसे मूल्येथे मूल्यध्वे मूलयति मूलयतः मूलयन्ति || मूल्यते मूल्येते मूल्यन्ते अमूलयम् अमूलयाव अमूलयाम | अमूल्ये अमूल्यावहि अमूल्यामहि अमूलयः । अमूलयतम् अमूलयत || अमूल्यथाः अमूल्येथाम् अमूल्यध्वम् अमूलयत् अमूलयताम् अमूलयन् || अमूल्यत अमूल्येताम् अमूल्यन्त मूलयेयम् मूलयेव मूलयेम मूल्येय मूल्येवहि मूल्येमहि मूलयेः मूलयेतम् मूलयेत मूल्येथाः मूल्येयाथाम् मूल्येध्वम् मूलयेत् मूलयेताम् मूलयेयुः मूल्येत मूल्येयाताम् मूल्येरन् मूलयानि मूलयाव मूलयाम मूल्यै मूल्यावहै मूल्यामहै मूलय मूलयतम् मूलयत मूल्यस्व मूल्येथाम् मूल्यध्वम् मूलयतु मूर्लयताम् मूलयन्तु । ॥ मूल्यताम् मूल्येताम् मूल्यन्ताम् १९९ उद् + मूल गण-१०/पस्मै.| 63 नाम.
नीकालना, जड से नीकालना
उन्मूलयामि उन्मूलयावः उन्मूलयामः |उन्मूल्ये उन्मूल्यावहे उन्मूल्यामहे उन्मूलयसि उन्मूलयथः - उन्मूलयथ ||उन्मूल्यसे उन्मूल्येथे उन्मूल्यध्वे उन्मूलयति उन्मूलयतः उन्मूलयन्ति उन्मूल्यते उन्मूल्येते उन्मूल्यन्ते उदमूलयम् उदमूलयाव उदमूलयाम उदमूल्ये उदमूल्यावहि उदमूल्यामहि उदमूलयः उदमूलयतम् उदमूलयत ||उदमूल्यथाः उदमूल्येथाम् उदमूल्यध्वम् | उदमूलयत् उदमूलयताम् उदमूलयन् उदमूल्यत उदमूल्येताम् उदमूल्यन्त उन्मूलयेयम् उन्मूलयेव उन्मूलयेम उन्मूल्येय उन्मूल्येवहि उन्मूल्येमहि उन्मूलयेः उन्मूलयेतम् उन्मूलयेत उन्मूल्येथाः उन्मूल्येयाथाम् उन्मूल्येध्वम् उन्मूलयेत् उन्मूलयेताम् उन्मूलयेयुः उन्मूल्येत उन्मूल्येयाताम् उन्मूल्येरन् उन्मूलयानि उन्मूलयाव उन्मूलयाम उन्मूल्यै उन्मूल्यावहै उन्मूल्यामहै उन्मूलय उन्मूलयतम् उन्मूलयत ||उन्मूल्यस्व उन्मूल्येथाम् उन्मूल्यध्वम् उन्मूलयतु उन्मूलयताम् उन्मूलयन्तु उन्मूल्यताम् उन्मूल्येताम् उन्मूल्यन्ताम्