________________
ण
[१०८]
चिन्तन हैम संस्कृत धातु रूप कोश वर्जगण-१० पस्मै. 4g, छोऽयुं.
छोडना, त्याग करना कर्तरि
.. कर्मणि वर्जयामि वर्जयावः वर्जयामः । वर्षे वयावहे . वामहे वर्जयसि वर्जयथः वर्जयथ । वय॑से वयेथे वय॑ध्वे वर्जयति वर्जयतः वर्जयन्ति || वय॑ते वयेले. वय॑न्ते अवर्जयम् अवर्जयाव अवर्जयाम अवये अवावहि अवामहि अवर्जयः अवर्जयतम् अवर्जयत || अवय॑थाः अवज्येथाम् अवय॑ध्वम् अवर्जयत् अवर्जयताम् अवर्जयन् || अवय॑त अवयेताम् अवय॑न्त वर्जयेयम् वर्जयेव वर्जयेम वयेय वयेवहि वज्र्येमहि वर्जयेः वर्जयेतम् वर्जयेत | वयेथाः वयेयाथाम् वयेध्वम् वर्जयेत् वर्जयेताम् वर्जयेयुः । || वज्र्येत वयेयाताम् वयेरन् वर्जयानि वर्जयाव वर्जयाम वज्य वावहै वामहै वर्जय वर्जयतम् वर्जयत वय॑स्व वयेथाम् वय॑ध्वम् वर्जयतु वर्जयताम् वर्जयन्तु वय॑ताम् वयेताम् वय॑न्ताम् २०१ परि + वर्ज गण-१० पस्मै. व.
त्याग करना, छोडना , परिवर्जयामि परिवर्जयावः परिवर्जयामः परिवये परिवावहे परिवामहे परिवर्जयसि परिवर्जयथः परिवर्जयथ परिवय॑से परिवयेथे परिवयध्वे परिवर्जयति परिवर्जयतः परिवर्जयन्ति परिवय॑ते परिवयेते परिवय॑न्ते पर्यवर्जयम् पर्यवर्जयाव पर्यवर्जयाम पर्यवये पर्यवावहि. पर्यवामहि पर्यवर्जयः पर्यवर्जयतम् पर्यवर्जयत ||पर्यवय॑थाः पर्यवयेथाम् पर्यवर्ण्यध्वम् पर्यवर्जयत् पर्यवर्जयताम् पर्यवर्जयन् पर्यवय॑त पर्यव]ताम् पर्यवर्त्यन्त परिवर्जयेयम् परिवर्जयेव परिवर्जयेम परिवज्येय परिवज्येवहि परिवज्यूमहि परिवर्जयेः परिवर्जयेतम् परिवर्जयेत परिवर्येथाः परिवज्येयाथाम् परिवज्येध्वम् परिवर्जयेत् परिवर्जयेताम् परिवर्जयेयुः परिवर्येत परिवज्येयाताम् परिवयेरन् । परिवर्जयानि परिवर्जयाव परिवर्जयाम परिवज्य परिवावहै परिवामहै | परिवर्जय परिवर्जयतम् परिवर्जयत परिवय॑स्व परिवज्येथाम् परिवर्त्यध्वम् परिवर्जयतु परिवर्जयताम् परिवर्जयन्तु परिवर्त्यताम् परिवर्येताम् परिवय॑न्ताम्