Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 140
________________ शोभनासु चिन्तन हैम संस्कृत धातु रूप कोश १३३ शोभन स्त्री. सुंदर (कन्या) शोभना शोभने शोभना: शोभनाम शोभनया शोभनाभ्याम् शोभनाभिः शोभनायै शोभनाभ्यः शोभनायाः शोभनयोः शोभनानाम् शोभनायाम् शोभने शोभने शोभनाः शुचिः शुची शुचयः शुचिम् शुचीन् शुचिना शुचिभ्याम् शुचिभिः शुचये १ शुचिभ्यः शुचेः ४ शुचीनाम् ___ शोभन पु. सुंदर (बालक) शुचौ शुचिषु शोभनः शोभनौ शोभनाः शुचे शुचयः शोभनम् शोभनान् शुचि शुचिनी शोभनेन शोभनाभ्याम् शोभनैः । शोभनाय ".. शोभनेभ्यः शुचिभ्याम् शुचिभिः शुचिने शुचिभ्यः शोभनस्य - शोभनयोः शोभनानाम् ४ शचिनः शोभने " शोभनेषु ० " शुचीनाम् शोभन! शोभनौ! शोभनाः ! शुचिनि शुचिषु शोभन नपु. सुंदर (पुस्तक) | शुचे,शुचि शुचिनी शुचीनि शोभनम् . शोभने शोभनानि | शचिः शुची शुचयः शुचिम् शुची: शोभनेन . शोभनाभ्याम् शोभनैः । शुच्या शुचिभ्याम् शुचिभिः शोभनाय " शोभनेभ्यः १शच्यै,शुचये " शुचिभ्यः शुच्योः . शुची शुचीनि . . शोभनेभ्यः शुचिना शोभनात . शुचिनोः शोभनात् ४ शुच्याः ,शुचेः " शोभनस्य शोभने शोभन! शोभनयोः शोभनानाम् | " शुच्योः शोभनेषु । शुच्याम्,शुचौ । शोभने! शोभनानि! शुचीनाम् शुचिषु शुचयः च शुची

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150