Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 143
________________ १३६ जगत्, द् जगता जगते जगतः " जगति जगत्, द् दाम दाम्ना दाम्ने दाम्नः " दाम्नि, दामनि दाम,दामन् आयुः " आयुषा आयुषे आयुषः " आयुषि आयुः पयः " पयसा पयसे पयसः " पयसि पयः सर्पिः " सर्पिषा सर्पिषे सर्पिषः जगती जगद्भ्याम् जगतो: जगती दाम्नी, दामनी " दामभ्याम् .. दाम्नोः " बालम् बालेन बालाय बालात् बालस्य बाले बाल ! मुनिः मुनिम् दाम्नाम् मुनिना दामसु मुनये दाम्नी, दामनी दामानि मुनेः आयुषी आयूंषि " आयुषोः " जगन्ति " आयुषी पयसी पयोभ्याम् जगद्भिः जगद्भ्यः पयसोः पयसी सर्पिषी सर्पिर्भ्याम् जगताम् जगत्सु जगन्ति दामानि मुनौ आयुर्भ्याम् आयुर्भिः मुने आयुर्भ्यः भानुः भानुम् आयुषाम् भानुना भानवे भानोः दामभिः दामभ्यः " आयुःषु, आयुष्षु आयूंषि पयांसि पयोभिः पयोभ्यः " पयसाम् पयःसु पयस्सु पयांसि सपींषि सर्पिर्भिः सर्पिः सर्पिषि सर्पिः बाल: चिन्तन हैम संस्कृत धातु रूप कोश सर्पिषः सर्पिषाम् सर्पिःषु,सर्पिष्षु सपींषि बालाः बालान् बालैः बालेभ्यः " भानौ भानो | मरुत्, द् मरुतम् मरुता | मरुते | मरुतः मरुति मरुत्, द् सर्पिषी बालौ "" बालाभ्याम् बालयोः बालौ ! मुनी " मुनिभ्याम् मुन्योः मुनी भानू भानुभ्याम् भान्वोः "" भानू मरुतौ " मरुद्भ्याम् " " मरुतोः " मरुतौ बालानाम् बालेषु.. बाला: ! मुनयः मुनीन् मुनिभिः मुनिभ्यः मुनीनाम् मुनिषु मुनयः भानवः भानून् भानुभिः भानुभ्यः भानूनाम् भानुषु भानवः मरुतः मरुभ्दिः मरुद्भ्यः मरुताम् मरुत्सु मरुतः

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150