Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 142
________________ . . चिन्तन हैम संस्कृत धातु रूप कोश १३५ स्वामी , स्वामिनों स्वामिनः धीमतःस्वामिनम् धीमतोः धीमताम् स्वामिना ___स्वामिभ्याम् स्वामिभिः धीमति धीमत्सु स्वामिने स्वामिभ्यः धीमन् धीमन्तौ धीमन्तः स्वामिनः Kप्र.द्वि.)धीमत् ,द् धीमती धीमन्ति स्वामिनोः स्वामिनाम् Kसं.) धीमत्,द् धीमती धीमन्ति स्वामिनि स्वामिषु धीमती धीमत्यौ धीमत्यः स्वामिन् स्वामिनः धीमतीम् धीमतीः (प्र.द्वि.)स्वामि स्वामिनी स्वामीनि धीमत्या धीमतीभ्याम् धीमतीभिः (सं.) स्वामि-स्वामिन् स्वामिनी स्वामीनि धीमत्यै धीमतीभ्यः स्वामिनी स्वामिन्यौ . स्वामिन्यः धीमत्याः स्वामिनीम् " स्वामिनीः धीमत्योः धीमतीनाम् स्वामिन्या . स्वामिनीभ्याम् स्वामिनीभिः धीमत्याम् धीमतीषु स्वामिन्यै .स्वामिनीभ्यः धीमति धीमत्यौ धीमत्यः स्वामिन्याः कमलम् कमले कमलानि स्वामिन्योः स्वामिनीनाम् | स्वामिन्याम् स्वामिनीषु कमलेन कमलाभ्याम् कमलैः स्वामिनि स्वामिन्यौ स्वामिन्यः कमलाय कमलेभ्यः गणभृत्.द् गणभृतौ गणभृतः कमलात् गणभृतम् कमलस्य कमलयोः कमलानाम् गणभृता गणभृद्भ्याम् गणभृद्भिः कमले कमलेषु गणभृते. गणभृद्भ्यः कमल! कमले! कमलानि! गणभृतः गणभृताम् वारि वारिणी वारीणि गणभृति । गणभृत्सु गणभृत्,द् गणभृतौ गणभृतः वारिणा वारिभ्याम् वारिभिः (प्र.द्वि.)गणभृत् ,द् गणभृती गणभृन्ति वारिभ्यः (सं.)गणभृत् ,द् . गणभृती गणभृन्ति वारिणः गणभृत् ,द् गणभृतौ गणभृतः वारिणोः वारीणाम् गणभृतम् . . . " वारिणि वारिषु गणभृता गणभृद्भ्याम् गणभृद्भिः वारे !वारि! वारिणी वारीणि गणभृते . गणभृद्भ्यः मधुनी मधूनि गणभृतः गणभृतोः . गणभृताम् मधुना मधुभ्याम् मधुभिः गणभृत्सु मधुने मधुभ्यः गणभृत द् गणभृतौ गणभृतः मधुनः धीमान्, धीमन्तौ धीमन्तः मधूनाम् धीमन्तम् धीमतः मधुनि मधुषु धीमदभ्याम् धीमन्दिः धीमते मधो ! मधु! मधुनी . मधूनि धीमदभ्यः . गणभृतोः । . वारिणे | गणभृति मधुनोः धीमता.

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150