Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 144
________________ १३७ शशिनाम् शशिषु शशिनः वणिजः पितुः वणिग्भिः वणिग्भ्यः वणिजाम् वणिक्षु वणिजः माला: मालाभिः मालाभ्यः . चिन्तन हैम संस्कृत धातु रूप कोश पिता , पितरौ पितरः । शशिनोः |पितरम् पितृन् शशिनि पित्रा पितृभ्याम् पितृभिः शशिन् शशिनौ पित्रे पितृभ्यः वणिक,ग वणिजौ वणिजम् पित्रोः पितृणाम् वणिजा वणिग्भ्याम पितरि पितृषु वणिजे पितः पितरौ पितरः वणिजः चन्द्रमाः चन्द्रमसौ चन्द्रमसः वणिजोः चन्द्रमसम् वणिजि चन्द्रमसा चन्द्रमोभ्याम् चन्द्रमोभिः वणिक् ,ग वणिजौ चन्द्रमसे . चन्द्रमोभ्यः माला माले चन्द्रमसः मालाम् चन्द्रमसोः चन्द्रमसाम् मालया मालाभ्याम् चन्द्रमसि " चन्द्रमासु,चन्द्रमस्सु, मालायै चन्द्रमः चन्द्रमसौ चन्द्रमसः . मालायाः द्विट्, द्विषौ द्विषः मालयोः द्विषम् मालायाम् द्विषा द्विड्भ्याम् द्विभिः माले माले द्विड्भ्यः . मतिः मती द्विषः मतिम् . द्विषोः मत्या मतिभ्याम् मत्यै,मतये " द्विट्ड द्विषौ दिषः मत्याः, मतेः राजा. राजानौ . राजानः मत्योः राजानम् राज्ञः मत्याम,मतौ राज्ञा राजभ्याम् राजभिः मते मती राजे राजभ्यः नदी राज्ञः । नदीम् राज्ञोः राज्ञाम् राज्ञि,राजनि राजसु राजन् राजानौ राजानः नद्याः शशी शशिनौ शशिनः नद्योः शशिनम् नद्याम् शशिना शशिभ्याम् शशिभिः नदि नद्यौ शशिने शशिभ्यः शशिनः मालानाम् मालासु मालाः मतयः मती: मतिभिः मतिभ्यः : द्विषाम् द्विट्सु विषि नद्यौ मतीनाम् मतिषु मतयः नद्यः नदीः नदीभिः नदीभ्यः नदीभ्याम् नद्या नये नदीनाम् नदीषु नद्यः 7

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150