Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 146
________________ चिन्तन हैम संस्कृत धातु रूप को 'अस्मद्' सर्वनाम अहम् | माम्-मा मयी मह्यम्-मे मद् मम-मे मयि सः तम् तेन तस्मै तस्मात् तस्य तस्मिन् तद् तेन तस्मै तस्मात् तस्य तस्मिन् • सा . आवाम् '-नौ " ताम् तया तस्यै तस्याः तस्याः तस्याम् आवाभ्याम् "-नौ "" 'तद्' सर्वनाम-पुंलिङ्ग तौ आवयोः-नौ अस्माकम् नः अस्मासु ताभ्याम् " " तयोः " 'तद्' सर्वनाम-नपुं. ते. वयम् त्वम् त्वाम्-त्वा अस्मान् -नः अस्माभिः त्वया अस्मभ्यम्-नः तुभ्यम्-ते अस्मद् त्वद् तव-ते त्वयि ताभ्याम् तयोः ताभ्याम् ताभ्याम् ताभ्याम् तयोः तयोः ते तान् तैः तेभ्यः तेषाम् तेषु तानि तैः तेभ्यः 'तद्' सर्वनाम - स्त्रीलिङ्ग ते ते तेषाम् तेषु ताः ताः ताभिः ताभ्यः ताभ्यः तासाम् तासु सर्वः सर्वम् सर्वेण सर्वस्मै सर्वस्मात् द् सर्वस्य सर्वस्मिन् सर्व सर्वा सर्वाम् सर्वया सर्वस्यै सर्वस्याः "I सर्वस्याम् सर्वे सर्वम् " 'युष्मद्' सर्वनाम युवाम् " - वाम् युवाभ्याम् " - वाम् " सर्वेण सर्वस्मै सर्वस्मात्-द् सर्वस्य सर्वस्मिन् सर्व सर्वो युष्मद् युवयोः - वाम् युष्माकम् - वः युष्मासु सर्वाभ्याम् "" " सर्वयोः " सर्वो सर्वे :: " सर्वाभ्याम् "" " सर्वयोः सर्वे सर्वे सर्वाभ्याम् " " सर्वयोः " सर्वे यूयम् युष्मान् वः युष्माभिः युष्मभ्यम् - वः १३९ सर्वे सर्वान् सर्वैः सर्वेभ्यः सर्वेषाम् सर्वेषु सर्वे सर्वाः " सर्वाभिः सर्वाभ्यः सर्वासाम् सर्वासु सर्वाः सर्वाणि "I सर्वैः सर्वेभ्यः " सर्वेषाम् सर्वेषु सर्वाणि

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150