________________
चिन्तन हैम संस्कृत धातु रूप को 'अस्मद्' सर्वनाम
अहम्
| माम्-मा
मयी
मह्यम्-मे
मद्
मम-मे
मयि
सः
तम्
तेन
तस्मै
तस्मात्
तस्य
तस्मिन्
तद्
तेन
तस्मै
तस्मात्
तस्य
तस्मिन्
• सा
.
आवाम्
'-नौ
"
ताम्
तया
तस्यै
तस्याः
तस्याः
तस्याम्
आवाभ्याम्
"-नौ
""
'तद्' सर्वनाम-पुंलिङ्ग तौ
आवयोः-नौ अस्माकम् नः
अस्मासु
ताभ्याम्
"
"
तयोः
"
'तद्' सर्वनाम-नपुं.
ते.
वयम्
त्वम्
त्वाम्-त्वा
अस्मान् -नः अस्माभिः
त्वया
अस्मभ्यम्-नः तुभ्यम्-ते
अस्मद् त्वद् तव-ते
त्वयि
ताभ्याम्
तयोः
ताभ्याम्
ताभ्याम्
ताभ्याम्
तयोः
तयोः
ते
तान्
तैः
तेभ्यः
तेषाम्
तेषु
तानि
तैः
तेभ्यः
'तद्' सर्वनाम - स्त्रीलिङ्ग
ते
ते
तेषाम्
तेषु
ताः
ताः
ताभिः
ताभ्यः
ताभ्यः
तासाम्
तासु
सर्वः
सर्वम्
सर्वेण
सर्वस्मै
सर्वस्मात् द्
सर्वस्य
सर्वस्मिन्
सर्व
सर्वा
सर्वाम्
सर्वया
सर्वस्यै
सर्वस्याः
"I
सर्वस्याम्
सर्वे
सर्वम्
"
'युष्मद्' सर्वनाम युवाम्
" - वाम् युवाभ्याम्
" - वाम्
"
सर्वेण
सर्वस्मै
सर्वस्मात्-द्
सर्वस्य
सर्वस्मिन् सर्व
सर्वो
युष्मद्
युवयोः - वाम् युष्माकम् - वः
युष्मासु
सर्वाभ्याम्
""
"
सर्वयोः
"
सर्वो
सर्वे
::
"
सर्वाभ्याम्
""
"
सर्वयोः
सर्वे
सर्वे
सर्वाभ्याम्
"
"
सर्वयोः
"
सर्वे
यूयम्
युष्मान् वः युष्माभिः युष्मभ्यम् - वः
१३९
सर्वे
सर्वान्
सर्वैः
सर्वेभ्यः
सर्वेषाम्
सर्वेषु
सर्वे
सर्वाः
"
सर्वाभिः
सर्वाभ्यः
सर्वासाम्
सर्वासु
सर्वाः
सर्वाणि
"I
सर्वैः
सर्वेभ्यः
"
सर्वेषाम्
सर्वेषु सर्वाणि