________________
१३८
युधः ।
वाचौ
मातरौ
मात्र
मातरि मातः
चिन्तन हैम संस्कृत धातु रूप कोश अप्सराः अप्सरसौ अप्सरसः
युधोः युधाम् अप्सरसम्
यधि . "
युत्सु अप्सरसा अप्सरोभ्याम् अप्सरोभिः |युत्, द् युधौ अप्सरसे
अप्सरोभ्यः वाक्,ग
वाचः अप्सरसः
वाचम् अप्सरसोः अप्सरसाम् वाचा
वाग्भ्याम वाग्भिः अप्सरसि.. " अप्सरः स अप्सरस
वाग्भ्यः अप्सरः अप्सरसौ अप्सरसः
वाचः माता मातरः
वाचोः . वाचाम् मातरम् मातृः वाचि
वाक्षु मात्रा मातृभ्याम् मातृभिः वाक्, ग वाचौ
वाचः मातृभ्यः काजलःकाजलौकाजलाः मातुः
काजलम्
काजलाः मात्रोः मातृणाम् काजलेन काजलाभ्याम् काजलैः मातृषु काजलाय
काजलेभ्यः मातरौ मातरः
काजलात् सीमा सीमानौ
सीमानः
कालस्य ___ काजलयोः काजलानाम् सीमानम् सीम्नः काजले
काजलेषु सीम्ना सीमभ्याम्
सीमभिः | काजल! काजलौ! काजलाः! सीम्ने
सीमभ्यः सीम्नः सीम्नोः
सीम्नाम् सीम्नि,सिमनि " सीमसु सीमन् सीमानौ सीमानः ककुप, ककुभौ ककुभः ककुभम् ककुभा ककुठभ्याम् ककुभिः
ककुठभ्यः ककुभः
ककुभोः ककुभाम् ककुभि
ककुप्सु ककुप, ककुभो ककुभः युत्, द् युधौ युधः युधम्
युद्भ्याम् युझ्दिः यचे
सामना
ककुभे
युधा
युद्भ्यः
युधः