Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya
View full book text
________________
महान्तः महतः महद्भिः
महन्दयः
साध्य्यौ
.
१३४ महान्
महान्तो महान्तम् महता
महभ्याम् महते महतः
महतोः महति महन्
महान्तौ (प्र.द्वि.)महत् द् महती (सं.)महत् द् महती
महत्यौ महतीम् महत्या महतीभ्याम महत्यै महत्याः
महताम् महत्सु महान्तः महान्ति महान्ति
चिन्तन हैम संस्कृत धातु रूप कोश साध्व्याः
साध्व्योः साध्वीनाम् साध्व्याम्
साध्वीषु साध्वि
साव्यः साधुः साधू साधवः साधुम्
साधू: साध्वा साधुभ्याम् साधुभिः साध्यै,साधवे " साधुभ्यः साध्याः,साधोः " . . . - साध्वोः ।
साधूनाम् साध्वाम्,साधौ " साधुषु साधो
साधवः कर्ता कर्तारौ कर्तारः
कर्तृः कर्तृभ्याम्
कर्तृभ्यः
महती
महत्यः महतीः महतीभिः महतीभ्यः
साधू
कर्तारम्
॥
महत्योः
का
कर्तृभिः
महत्यौ साधू
करें कर्तुः
महतीनाम् महतीषु महत्यः साधवः साधून साधुभिः साधुभ्यः
महत्याम् महति साधुः साधुम् साधुना साधवे साधोः
क्रत्रों:
साधुभ्याम्
कर्तरि कर्तः कर्तृ
कर्तारौ कर्तृणी
कर्तृणाम् कर्तृषु कर्तारः कर्तृणि
शाध्वोः
साधौ साधो साधु
साधू
साधुनी
कत्र्यों
साधूनाम् कर्तृणा
कर्तृभ्याम् कर्तृभिः साधुषु कर्तृणे
कर्तृभ्यः साधवः कर्तणः- " साधूनि " कर्तृणोः- कर्तृणाम् कर्तृणि "
कर्तृषु साधुभिः
कर्तः !कर्तृ! कर्तृणी कर्तृणि साधुभ्यः
कर्त्यः
कीः साधूनाम्
का कीभ्याम कीभिः साधुषु कञ्ये
कीभ्यः साधूनि
काः साध्व्यः
कत्र्याः कीणाम् साध्वीः काम्
कींषु
कयौँ कर्व्यः साध्वीभ्यः
की कीम्
साधुना साधुभ्याम् साधुने साधुनः
साधुनोः साधुनि साधो,साधु साधुनी साध्वी साध्य्यौ साध्वीम् साध्व्या साध्वीभ्याम् साध्व्य
.
साध्वाभिः कत्रि
Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150