Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 139
________________ १३२ 6 तमे नभो छो. तभे नभ्यां. તમારે નમવું જોઈએ. तथे नभो. 7 ते नमे छे. ते नभ्यो. તેણે નમવું જોઈએ. ते नभे. 8 ते जे नभे छे. તે બે નમ્યાં. તે બે એ નમવું જોઈએ. ते जे नभे. 9 तेखो नभे छे. તેઓ નમ્યાં. તેઓએ નમવું જોઈએ. तेखो नभे. चिन्तन हैम संस्कृत धातु रूप कोश यूयम् ममथ । यूयम् अनमत यूयम् न यूयम् नमत सः नमति । सः अनमत् । सः नमेत् । सः नमतु । तौ नमतः तौ अनमताम् तौ नमेताम् तौ नमताम् ते नमन्ति ते अनमन् ते नमेयुः ते नमन्तु

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150