Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 137
________________ चिन्तन हैम संस्कृत धातु रूप कोश उपयोग १ नमामि २ नमावः ३ नमामः । १ नम्ये २ नम्यावहे ३ नम्यामहे ४ नमसि ५ नमथः ६ नमथ ४ नम्यसे ५ नम्येथे ६ नम्यध्वें ७ नमति ८ नमतः ९ नमन्ति । | ७ नम्यते ८ नम्येते ९ नम्यन्ते १ अनमम् २ अनमाव ३ अनमाम १अनम्ये २ अनम्यावहि ३ अनम्यामहि | ४ अनमः ५ अनमतम् ६ अनमत ||४ अनम्यथाः५ अनम्येथाम् ६ अनम्यध्वम् ७ अनमत् ८ अनमताम् ९ अनमन् ७ अनम्यत ८ अनम्येताम् ९ अनम्यन्त १ नमेयम् २ नमेव ३ नमेम [१नम्येय २ नम्येवहि ३ नम्येमहि ४ नमः ५ नमेतम् ६ नमेत ४ नम्येथाः ५ नम्येयाथाम् ६ नम्येध्वम् ७ नमेत् ८ नमेताम् ९ नमेयुः | ७ नम्येत ८ नम्येयाताम् ९ नम्येरन् १ नमानि २ नमाव ३ नमाम [१ नम्यै २ नम्यावहै ३ नम्यामहै ४ नम ५ नमतम् ६ नमत ४ नम्येस्व ५ नम्येथाम् ६ नम्यध्वम् ७ नमतु ८ नमताम् ९ नमन्तु ।। ७ नम्यताम् ८ नम्येताम् ९ नम्यन्ताम् १ अहम् (९) ४ त्वम् ___(तुं) ७ सः | (ते) २ आवाम् (अमे/मपण. ) ५ युवाम् (तमे ) ८ तौ (तमे) ३ वयम् (अभे/५९ो.) ६ यूयम् (तमे) ९ ते (तेमो)

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150