________________
१३२
6 तमे नभो छो.
तभे नभ्यां. તમારે નમવું જોઈએ. तथे नभो.
7 ते नमे छे.
ते नभ्यो.
તેણે નમવું જોઈએ. ते नभे.
8 ते जे नभे छे.
તે બે નમ્યાં.
તે બે એ નમવું જોઈએ.
ते जे नभे.
9 तेखो नभे छे.
તેઓ નમ્યાં.
તેઓએ નમવું જોઈએ.
तेखो नभे.
चिन्तन हैम संस्कृत धातु रूप कोश
यूयम् ममथ ।
यूयम् अनमत
यूयम् न
यूयम् नमत
सः नमति ।
सः अनमत् ।
सः नमेत् ।
सः नमतु ।
तौ नमतः
तौ अनमताम्
तौ नमेताम्
तौ नमताम्
ते नमन्ति
ते अनमन्
ते नमेयुः
ते नमन्तु