________________
शोभनासु
चिन्तन हैम संस्कृत धातु रूप कोश
१३३ शोभन स्त्री. सुंदर (कन्या) शोभना शोभने शोभना: शोभनाम शोभनया शोभनाभ्याम् शोभनाभिः शोभनायै
शोभनाभ्यः शोभनायाः
शोभनयोः शोभनानाम् शोभनायाम् शोभने शोभने
शोभनाः शुचिः शुची शुचयः शुचिम्
शुचीन् शुचिना शुचिभ्याम् शुचिभिः शुचये १
शुचिभ्यः शुचेः ४
शुचीनाम् ___ शोभन पु. सुंदर (बालक)
शुचौ
शुचिषु शोभनः शोभनौ शोभनाः शुचे
शुचयः शोभनम्
शोभनान् शुचि शुचिनी शोभनेन
शोभनाभ्याम् शोभनैः । शोभनाय ".. शोभनेभ्यः
शुचिभ्याम् शुचिभिः शुचिने
शुचिभ्यः शोभनस्य - शोभनयोः शोभनानाम् ४ शचिनः शोभने
" शोभनेषु ० "
शुचीनाम् शोभन! शोभनौ! शोभनाः ! शुचिनि
शुचिषु शोभन नपु. सुंदर (पुस्तक) | शुचे,शुचि शुचिनी शुचीनि शोभनम् . शोभने शोभनानि | शचिः शुची शुचयः
शुचिम्
शुची: शोभनेन . शोभनाभ्याम् शोभनैः ।
शुच्या शुचिभ्याम् शुचिभिः शोभनाय " शोभनेभ्यः १शच्यै,शुचये "
शुचिभ्यः
शुच्योः
.
शुची
शुचीनि
.
. शोभनेभ्यः
शुचिना
शोभनात .
शुचिनोः
शोभनात्
४ शुच्याः ,शुचेः
"
शोभनस्य शोभने शोभन!
शोभनयोः शोभनानाम् | " शुच्योः
शोभनेषु । शुच्याम्,शुचौ । शोभने! शोभनानि!
शुचीनाम् शुचिषु शुचयः
च
शुची