________________
१३६
जगत्, द्
जगता
जगते
जगतः
"
जगति
जगत्, द्
दाम
दाम्ना
दाम्ने
दाम्नः
"
दाम्नि, दामनि
दाम,दामन्
आयुः
"
आयुषा आयुषे
आयुषः
"
आयुषि
आयुः
पयः
"
पयसा
पयसे
पयसः
"
पयसि
पयः
सर्पिः
"
सर्पिषा
सर्पिषे
सर्पिषः
जगती
जगद्भ्याम्
जगतो:
जगती
दाम्नी, दामनी
"
दामभ्याम्
..
दाम्नोः
"
बालम्
बालेन
बालाय
बालात्
बालस्य
बाले
बाल !
मुनिः
मुनिम्
दाम्नाम्
मुनिना
दामसु
मुनये
दाम्नी, दामनी दामानि मुनेः
आयुषी
आयूंषि
"
आयुषोः
"
जगन्ति
"
आयुषी
पयसी
पयोभ्याम्
जगद्भिः
जगद्भ्यः
पयसोः
पयसी
सर्पिषी
सर्पिर्भ्याम्
जगताम्
जगत्सु
जगन्ति
दामानि
मुनौ
आयुर्भ्याम् आयुर्भिः मुने
आयुर्भ्यः भानुः भानुम्
आयुषाम् भानुना
भानवे
भानोः
दामभिः
दामभ्यः
"
आयुःषु, आयुष्षु
आयूंषि
पयांसि
पयोभिः
पयोभ्यः
"
पयसाम्
पयःसु पयस्सु
पयांसि
सपींषि
सर्पिर्भिः
सर्पिः
सर्पिषि
सर्पिः
बाल:
चिन्तन हैम संस्कृत धातु रूप कोश
सर्पिषः सर्पिषाम् सर्पिःषु,सर्पिष्षु सपींषि
बालाः
बालान्
बालैः
बालेभ्यः
"
भानौ
भानो
| मरुत्, द्
मरुतम्
मरुता
| मरुते
| मरुतः
मरुति
मरुत्, द्
सर्पिषी
बालौ
""
बालाभ्याम्
बालयोः
बालौ !
मुनी
"
मुनिभ्याम्
मुन्योः
मुनी
भानू
भानुभ्याम्
भान्वोः
""
भानू
मरुतौ
"
मरुद्भ्याम्
"
"
मरुतोः
"
मरुतौ
बालानाम्
बालेषु..
बाला: !
मुनयः
मुनीन्
मुनिभिः
मुनिभ्यः
मुनीनाम्
मुनिषु
मुनयः
भानवः
भानून्
भानुभिः
भानुभ्यः
भानूनाम्
भानुषु
भानवः
मरुतः
मरुभ्दिः
मरुद्भ्यः
मरुताम्
मरुत्सु
मरुतः