Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 132
________________ १२५ કર્મણિ વર્તમાન કૃદન્ત सान्त्व्यमान चोर्यमाण घोष्यमाण तोल्यमान भूष्यमाण ताङ्यमान पार्यमाण पाल्यमान भक्ष्यमाण कथ्यमान चिन्तन हैम संस्कृत धातु रूप कोश उतार वतमान हन्त પુલિંગ નપુંસક સ્ત્રીલિંગ |१८१| सान्त्वयन् सान्त्वयत्, द् सान्त्वयन्ती चोरयन् . चोरयत्, द् चोरयन्ती घोषयन् घोषयत्, द् घोषयन्ती तोलयन् तोलयत्, द् तोलयन्ती भूषयन् भूषयत्, द् भूषयन्ती ताडयन् ताडयत्, द् ताडयन्ती पारयन् पारयत्, द् . पारयन्ती पालयन् पालयत्, द् पालयन्ती भक्षयन् भक्षयत्, द् . भक्षयन्ती कथयन कथयत्, द् कथयन्ती गणयन् गणयत्, द् गणयन्ती रचयन् . रचयत्, द्. रचयन्ती विरचयन् विरचयत्, द् विरचयन्ती स्पृहयन् स्पृहयत्, द् . स्पृहयन्ती गर्जयन् गर्जयत्, द् गर्जयन्ती क्षालयन् क्षालयत्, द् क्षालयन्ती प्रक्षालयन् प्रक्षालयत्, द् प्रक्षालयन्ती मूलयन् मूलयत्, द् मूलयन्ती उन्मूलयन् उन्मूलयत्, द् उन्मूलयन्ती वर्जयन् . वर्जयत्, द् वर्जयन्ती परिवर्जयन् परिवर्जयत्, द् परिवर्जयन्ती अर्पयन् अर्पयत्, द् अर्पयन्ती समर्पयन् समर्पयत्, द् समर्पयन्ती लोकयन् लोकयत्, द् लोकयन्ती विलोकयन् विलोकयत्, द् विलोकयन्ती अर्थयमानः अर्थयमानम् अर्थयमाना प्रार्थयमानः प्रार्थयमानम् प्रार्थयमाना मृगयमाण: मृगयमाणम् मृगयमाणा मानयमानः मानयमानम् मानयमाना गण्यमान रच्यमान विरच्यमान स्पृह्यमाण गय॑मान क्षाल्यमान प्रक्षाल्यमान मूल्यमान उन्मूल्यमान वय॑मान परिवर्व्यमान अर्घ्यमाण समय॑माण लोक्यमान विलोकयमान अर्थ्यमान प्रार्थ्यमान मृग्यमाण मान्यमान

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150