Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya
View full book text
________________
चिन्तन हैम संस्कृत धातु रूप कोश
१२३ કર્તરિ વર્તમાન કૃદન્ત
કર્મણિ વર્તમાન પુલિંગ નપુંસક
સ્ત્રીલિંગ
अन्ति | पुष्यन् पुष्यत्, द्
पुष्यन्ती
पुष्यमाण मुह्यन् मुह्यत्, द् मुह्यन्ती
मुह्यमान १३३] लुट्यन् लुट्यत्, द्
लुट्यन्ती
लुट्यमान १३४ | लुभ्यन् लुभ्यत्, द्
लुभ्यन्ती
लुभ्यमान क्षुभ्यन् क्षुभ्यत्, द् क्षुभ्यन्ती
क्षुभ्यमाण १३६ | माद्यन् माद्यत्, द् माद्यन्ती
मद्यमान १३७ श्राम्यन् श्राम्यत्, द्
. श्राम्यन्ती
श्रम्यमाण १३८| विश्राम्यन् विश्राम्यत्, द् विश्राम्यन्ती
विश्रम्यमाण शाम्यन् शाम्यत्, द् . शाम्यन्ती
शाम्यमान क्षाम्यन् . “क्षाम्यत्, द् क्षाम्यन्ती
क्षम्यमाण | सिध्यन् सिध्यत्, द् सिध्यन्ती
सिध्यमान ऋध्यन् . ऋध्यत्, द् ऋध्यन्ती
ऋध्यमान समृध्यन् समृध्यत्, द् समृध्यन्ती
समृध्यमान शुष्यन् शुष्यत्, द्. शुष्यन्ती
शुष्यमाण | तृप्यन् तृप्यत्, द्. . तृप्यन्ती
तृष्यमाण द्रुह्यन् द्रुह्यत्, द् द्रुह्यन्ती
द्रुह्यमाण | अभिद्रुह्यन् अभिट्ठात्, द् अभिगृह्यन्ती अभिद्रुह्यमाण रुष्यन् रुष्यत्, द् रुष्यन्ती
रुष्यमाण लुप्यन् लुप्यत्, द् लुप्यन्ती
लुप्यमान जायमानः. जायमानम् जायमाना जायमानय/जन्यमान प्रजायमानः प्रजायमानम् प्रजायमाना
प्रजायमान
प्रजन्यमान युध्यमानः युध्यमानम् युध्यमाना
युध्यमान अनुरुध्यमानः अनुरुध्यमानम् अनुरुध्यमाना अनुरुध्यमान मन्यमानः मन्यमानम् मन्यमाना
मन्यमान विद्यमानः विद्यमानम् विद्यमाना
विद्यमान दीप्यमानः दीप्यमानम् दीप्यमाना
दीप्यमान युज्यमानः युज्यमानम् युज्यमाना
युज्यमान १५८] मिलन् मिलत्, द् मिलन्ती/मिलती। मिल्यमान
Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150