Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 108
________________ १०१ चिन्तन हैम संस्कृत धातु रूप कोश १८६ तड् - गण-१० पस्मै. ताउन २y, भा२पुं. ताडन करना, मारना __ कर्तरि कर्मणि ताडयामि ताडयावः ताडयामः ताड्ये ताड्यावहे ताड्यामहे ताडयसि ताडयथः ताडयथ ||ताड्यसे ताड्येथे ताड्यध्वे ताडयति ताडयतः ताडयन्ति ताड्यते ताड्येते ताड्यन्ते अताडयम् अताडयाव अताडयाम अताड्ये अताड्यावहि अताड्यामहि अताडयः अताडयतम् अताडयत अताड्यथाः अताड्येथाम् अताड्यध्वम् अताडयत् अताडयताम् । अताडयन् अताड्यत अताड्येताम् अताड्यन्त ताडयेयम् ताडयेव ताडयेम. ताड्येय ताड्येवहि ताड्येमहि ताडयेः ताडयतम् ताडयेत ताड्येथाः ताड्येयाथाम् ताड्यध्वम् ताडयेत् ताडयेताम् . ताडयेयुः ताड्येत ताड्येयाताम् ताड्येरन् ताडयानि ताडयाव ताडयाम ताड्यै ताड्यावहै ताड्यामहै ताडय ताडयतम् ताडयत ||ताड्यस्व ताड्येथाम् ताड्यध्वम् ताडयतु ताडयताम् ताडयन्तु ताड्यताम् ताड्येताम् ताड्यन्ताम १८७ पृ गण-१० पस्मै. पुरु २j, पार पाणg. पूर्ण करना, पार पाना पारयामि पारयावः पारयामः ॥ पार्ये पार्यावहे पार्यामहे पारयसि पारयथः पारयथ || पार्यसे पार्येथे पार्यध्वे पारयति पारयतः पारयन्ति | पार्यते पार्येते पार्यन्ते अपारयम् अपारयाव अपारयाम || अपार्ये अपार्यावहि अपार्यामहि अपारयः अपारयतम् अपारयत | अपार्यथाः अपार्येथाम् अपार्यध्वम् अपारयत् . अपारयताम् अपारयन् । | अपार्यत अपार्येताम् अपार्यन्त पारयेयम् पारयेव पारयेम पार्येय पार्येवहि पार्येमहि पारयः पारयेतम् पारयेत || पार्येथाः पार्येयाथाम् पार्येध्वम् पारयेत् पारयेताम् पारयेयुः | पार्येत पार्येयाताम् पार्येरन् पारयाणि पारयाव पारयाम पार्यै पार्यावहै पार्यामहै पारय. पारयतम् पारयत | पार्यस्व पार्येथाम् पार्यध्वम् पारयतु पारयताम् पारयन्तु । पार्यताम् पार्येताम् पार्यन्ताम्

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150