Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 116
________________ कर्तरि चिन्तन हैम संस्कृत धातु रूप कोश २०२ अर्प · गण-१० पस्मै. आप. स्मर्पण करना, देना कर्मणि अर्पयामि अर्पयावः अर्पयामः । अर्ये अावहे अामहे अर्पयसि अर्पयथः अर्पयथ । अर्ग्यसे अयेथे अHध्ये अर्पयति अर्पयतः अर्पयन्ति | अर्घ्यते अर्येते अर्घ्यन्ते आर्पयम् आर्पयाव आर्पयाम आर्ये आावहि आयामहि आर्पयः आर्पयतम् आर्पयत | आर्यथाः आर्येथाम् आर्यध्वम् आर्पयत् । आर्पयताम् । आर्पयन् | आzत आर्येताम् आर्म्यन्त अर्पयेयम् अर्पयेव अर्पयेम. अर्येय अर्येवहि अर्येमहि अर्पयेः अर्पयेतम् अर्पयेत | अर्येथाः अर्येयाथाम् अर्गाध्वम् अर्पयेत् अर्पयेताम् अर्पयेयुः [अ]त अर्येयाताम् अप॑रन् अर्पयाणि अर्पयाव अर्पयाम अप्य अावहै अर्ध्यामहै अर्पय अर्पयतम् अर्पयत अय॑स्व अर्येथाम् अर्घ्यध्वम् अर्पयतु अर्पयताम् अर्पयन्तु | अर्प्यताम् अर्येताम् अय॑न्ताम् २०३ सम् + अफ् गण-१०/ पस्मै. समर्प ४२j, आपj. समर्पण करना, देना समर्पयामि समर्पयसि समर्पयति समार्पयम्स समार्पयः समार्पयत्. समर्पयेयम् समर्पयेः समर्पयेत् समर्पयाणि समर्पय समर्पयतु समर्पयावः समर्पयामः समर्पा समावहे समामहे समर्पयथः समर्पयथ ||समlसे समयेथे समर्प्यध्वे समर्पयतः समर्पयन्ति समर्प्यते समर्पोते समय॑न्ते मार्पयाव समार्पयाम |समार्थे समाऱ्यांवहि समा महि समार्पयतम् समार्पयत ||समाlथाः समायेथाम् समाHध्वम् समार्पयताम् समार्पयन् | समार्दीत समार्येताम् समाय॑न्त समर्पयेव समर्पयेम समयेय समर्थेवहि समयॆमहि समर्पयेतम् समर्पयेत समयेथाः समर्पुयाथाम् समर्म्यध्वम् समर्पयेताम् समर्पयेयुः समर्येत समयेयाताम् समयेरन् समर्पयाव समर्पयाम |समय समावहै समामहै समर्पयतम् समर्पयत |समर्प्यस्व समर्येथाम् समर्प्यध्वम् समर्पयताम् समर्पयन्तु समर्प्यताम् समय॒ताम् समर्प्यन्ताम्

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150