Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 125
________________ ११८ . . oc |S G પુલિંગ नमन् प्रणमन् पठन् पतन् निपतन् रक्षन् वदन् संवदन् विवदन् विसंवदन् वसन् निवसन् भणन् खादन् १५ | दहन् दहन अटन् अर्चन् चलन् चरन् आचरन जीवन् त्यजन् परित्यजन् क्षरन् क्रीडन् जपन् जेमन् चिन्तन हैम संस्कृत धातु रूप कोश કર્તરિ વર્તમાન કૃદન્ત કર્મણિ વર્તમાન નપુંસક સ્ત્રીલિંગ કૃદન્ત नमत्, द् नमन्ती नम्यमाण प्रणमत्, द् प्रणमन्ती. प्रणम्यान पठत्, द् पठन्ती पढ्यमान पतत्, द् पतन्ती पत्यमान निपतत्, निपतन्ती निपत्यमान रक्षत्, द् रक्षन्ती रक्ष्यमाण वदत्, द् वदन्ती उद्यमान संवदत्, द् संवदन समुद्यमान विवदत्, द् विवदन्ती व्युद्यमान विसंवदत्, द् विसंवदन्ती विसमुद्यमान वसत्, द् वसन्ती : उष्यमाण निवसत्, द् निक्सन्ती न्युष्यमाण भणत्, द् भणन्ती भण्यमान खादत्, द् खादन्ती खाद्यमान दहत्, द् दहन्ती दह्यमान अटत्, द् अटन्ती अट्यमान अर्चत्, द् अर्चन्ती अय॑मान चलत्, द् चलन्ती चल्यमान चरत्, द् चरन्ती चर्यमाण आचरत्, द् . आचरन्ती . आचर्यमाण जीवत्, द् जीवन्ती जीव्यमान त्यजत्, द् त्यजन्ती त्यज्यमान परित्यजत्, द् परित्यजन्ती परित्यज्यमान क्षरत, द् क्षरन्ती क्षर्यमाण क्रीडत्, द् क्रीडन्ती क्रीड्यमान जपत्, द् जपन्ती जप्यमान जेमत्, द् जेमन्ती जिम्यमान निन्दत, द् निन्दन्ती निन्द्यमान वर्षन्ती वृष्यमाण शोचत, द् शोचन्ती शुच्यमान निन्दन् वर्षत्, द् वर्षन् शोचन्

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150