Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 124
________________ ११७ ભૂતકદત્ત चिन्तन हैम संस्कृत धातु रूप कोश ક હેત્વર્થ સંબંધક કર્મણિ | ક | હેત્વર્થ સંબંધક કર્મણિ મ | કૃદન્ત ભૂત ભાવે | મ | કૃદન્ત ભૂત ભાવે કૃદન્ત ભૂતકૃદન્ત १७३/ देष्टुम् दिष्ट्रा दिष्ट १९९ उन्मूलयितुम् उन्मूल्य उन्मूलित १७४/ आदेष्टम् आदिश्य आदिष्ट २०० वर्जयितुम् वर्जयित्वा वर्जित १७५/ उपदेष्टुम् उपदिश्य उपदिष्ट २०१परिवर्जयितुम् परिवयं परिवर्जित १७६ चिन्तयितुम् चिन्तयित्वा चिन्तित २०२ अर्पयितुम् अर्पयित्वा अर्पित १७७ दण्डयितुम् दण्डयित्वा दण्डित २०३ समर्पयितुम् समर्प्य समर्पित १७८ पीडयितुम् पीडयित्वा पीडित २०४ लोकयितुम् लोकयित्वा लोकित १७९ पूजयितुम् पूजयित्वा पूजित २०५ विलोकयितुम विलोक्य विलोकित १८० वर्णयितुम् वर्णयित्वा वर्णित २०६ अर्थयितुम् अर्थयित्वा अर्थित १८१ सान्त्वयितुम् सान्त्वयित्वासान्त्वित २०७ प्रार्थयितुम् प्रार्थ्य प्रार्थित १८२ चोरयितुम् चोरयित्वा चोरित २०८ मृगयितुम् मृगयित्वा मृगित १८३|घोषयितुम् घोषयित्वा घोषित २०९/मानयितुम् मानयित्वा मानित १८४ तोलयितुम् तोलयित्वा तोलित १८५ भूषयितुम् भूषयित्वा भूषित १८६ ताडयितुम् ताडयित्वा ताडित १८७ पारयितुम् पारयित्वा पारित १८८ पालयितुम् पालयित्वा पालित १८९| भक्षयितुम् भक्षयित्वा भक्षित १९० कथयितुम् . कथयित्वा कथित १९१ गणयितुम् . . गणयित्वा गणित १९२ रचयितुम् रचयित्वा रचित १९३| विरचयितुम् विरच्य विरचित १९४| स्पृहयितुम् स्पृहयित्वा स्पृहित ....१९५ गर्जयितुम् गर्जयित्वा गर्जित १९६क्षालयितुम् क्षालयित्वा क्षालित १९७ प्रक्षालयितुम् प्रक्षाल्य प्रक्षालित १९८| मूलयितुम् मूलयित्वा मूलित

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150