Book Title: Chintan Haim Sanskrit Dhatu Rupkosh
Author(s): Haresh L Kubadiya
Publisher: Haresh L Kubadiya

View full book text
Previous | Next

Page 115
________________ ण [१०८] चिन्तन हैम संस्कृत धातु रूप कोश वर्जगण-१० पस्मै. 4g, छोऽयुं. छोडना, त्याग करना कर्तरि .. कर्मणि वर्जयामि वर्जयावः वर्जयामः । वर्षे वयावहे . वामहे वर्जयसि वर्जयथः वर्जयथ । वय॑से वयेथे वय॑ध्वे वर्जयति वर्जयतः वर्जयन्ति || वय॑ते वयेले. वय॑न्ते अवर्जयम् अवर्जयाव अवर्जयाम अवये अवावहि अवामहि अवर्जयः अवर्जयतम् अवर्जयत || अवय॑थाः अवज्येथाम् अवय॑ध्वम् अवर्जयत् अवर्जयताम् अवर्जयन् || अवय॑त अवयेताम् अवय॑न्त वर्जयेयम् वर्जयेव वर्जयेम वयेय वयेवहि वज्र्येमहि वर्जयेः वर्जयेतम् वर्जयेत | वयेथाः वयेयाथाम् वयेध्वम् वर्जयेत् वर्जयेताम् वर्जयेयुः । || वज्र्येत वयेयाताम् वयेरन् वर्जयानि वर्जयाव वर्जयाम वज्य वावहै वामहै वर्जय वर्जयतम् वर्जयत वय॑स्व वयेथाम् वय॑ध्वम् वर्जयतु वर्जयताम् वर्जयन्तु वय॑ताम् वयेताम् वय॑न्ताम् २०१ परि + वर्ज गण-१० पस्मै. व. त्याग करना, छोडना , परिवर्जयामि परिवर्जयावः परिवर्जयामः परिवये परिवावहे परिवामहे परिवर्जयसि परिवर्जयथः परिवर्जयथ परिवय॑से परिवयेथे परिवयध्वे परिवर्जयति परिवर्जयतः परिवर्जयन्ति परिवय॑ते परिवयेते परिवय॑न्ते पर्यवर्जयम् पर्यवर्जयाव पर्यवर्जयाम पर्यवये पर्यवावहि. पर्यवामहि पर्यवर्जयः पर्यवर्जयतम् पर्यवर्जयत ||पर्यवय॑थाः पर्यवयेथाम् पर्यवर्ण्यध्वम् पर्यवर्जयत् पर्यवर्जयताम् पर्यवर्जयन् पर्यवय॑त पर्यव]ताम् पर्यवर्त्यन्त परिवर्जयेयम् परिवर्जयेव परिवर्जयेम परिवज्येय परिवज्येवहि परिवज्यूमहि परिवर्जयेः परिवर्जयेतम् परिवर्जयेत परिवर्येथाः परिवज्येयाथाम् परिवज्येध्वम् परिवर्जयेत् परिवर्जयेताम् परिवर्जयेयुः परिवर्येत परिवज्येयाताम् परिवयेरन् । परिवर्जयानि परिवर्जयाव परिवर्जयाम परिवज्य परिवावहै परिवामहै | परिवर्जय परिवर्जयतम् परिवर्जयत परिवय॑स्व परिवज्येथाम् परिवर्त्यध्वम् परिवर्जयतु परिवर्जयताम् परिवर्जयन्तु परिवर्त्यताम् परिवर्येताम् परिवय॑न्ताम्

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150